________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५५०
शाताधर्मकथासूत्रे
उषित्वा = स्थित्वा पञ्चपञ्चाशद्वर्षसहस्राणि वर्षशतोनानि यावत् - केवलिपर्यायं पालयित्वा, पञ्चपञ्चाशद्वर्षसहस्राणि सर्वायुष्कं पालयित्वा यः सः ग्रीष्माणां ग्रीष्मकालानां चैत्रादिमासचतुष्टयरूपाणां प्रथमो मासः द्वितीयः पक्षः चैत्रशुद्धः चैत्रशुक्लः, तस्य खलु चैत्रशुद्धस्य चतुभ्यां भरण्यां नक्षत्रे भरणीनामकनक्षत्रे खलु चन्द्रयोगमुपागते= चन्द्रे भरणी नक्षत्रस्थिते सतीत्यर्थः । अर्धरात्रकालसमये पञ्चभिरायिकाशतैराभ्यन्तरिकया परिषदा, पञ्चभिरनगारशतैर्बाह्यया परिषदा सह, मासिकेन भक्तेन भक्तरहा एवं वासस्यं अगारवास मज्झे वसित्ता पर पगबोस सहस्सोई वासस्य ऊणाई केवल परियागं पाउणित्ता पापण्णवास सहस्साइं सव्वा उयं पालता ) ये मल्ली अर्हत प्रभु १ सौ वर्ष घर में रहे बाद में दीक्षित होकर सौ वर्ष कम ५५ हजार वर्षतक केवल पर्याय में रहे। इस तरह ५५ हजार वर्ष तक समस्त आयु को भोग कर ( जे से गिम्हाणं पढमे मासे दोच्चे पक्खे चेत्त सुद्धे, तस्सणं चेतसुद्धस्स चत्थीए भरणीए नक्खत्ते णं अद्धरत्ता कालसमयंसि पंचहि अज्जिया साहिं अभितरियार परिसाए पं वहिं अगगारसएहिं बाहिरियाए परिसाए मासि एर्ण भत्ते अपाणएण वग्धारियपाणी खेणे वेयणिज्जे आउए नामे गोए सिद्धे ) उन्होंने ग्रीष्म काल के प्रथम मास में द्वितीय पक्षमें अर्थात चैत्र शुक्ल पक्ष में उस में भी चतुर्थी तिथि के दिन जब कि भरणी नक्षत्र का चंद्रमा के साथ योग हो रहा था - अर्द्ध रात्रि के समय में आभ्यन्तर परिषदा थी पांचसौ अनगारों के साथ १ महिने का पानर
( मल्ली णं अरहा एगं वाससयं अगारवासमज्झे वसित्ता पण पण्णवाससहस्साई वासणाई केवलि परियागं पाउणित्ता पणपण्णत्रास सहरसाई सन्चा उयं पोलइत्ता )
મલ્ટી અ`ત પ્રભુ ૧ સે। વર્ષ ઘરમાં રહ્યા ત્યારપછી દીક્ષા ગ્રહણ કરીને ૫૫ હજાર વર્ષોંમાં એકસા વર્ષે આછા એટલે કે ૪૯૦૦ વર્ષનું આયુષ્ય ભાગવીને કેવલી પર્યાયમાં રહ્યા આ રીતે ૫૫ પંચાવન હજાર વર્ષનું આયુષ્યભાગવીને
(जे से गिम्हाणं पढमे मासे दोच्चे पक्खे चेत सुद्धे, तस्स णं चेत सुद्धस्स arrate भरणी णक्खत्ते णं अद्धरत्तकालसमयंसि पंचहि अज्जिया सरहिं अतिरिया परिसाए पंचहि अणगारसयेहिं बाहिरियाए परिसाए मासिणं भत्तेणं अपाणएणं वग्धारि य पाणी खेणे वेयणिज्जे आउए नामे गोए सिद्धे) તેમણે ગ્રીષ્મકાળના પહેલા મહિનાના બીજા પખવાડીયામાં એટલે કે ચૈત્ર શુકલ પક્ષમાં તેમાં પણ ચેાથના દિવસે જ્યારે ભરણી નક્ષત્રના ચંદ્રની સાથે ચાગ થઈ રહ્યો હતેા, અદ્ધ રાત્રિના વખતે આભ્યતર પરિષદ હતી ત્યારે પાંચસો આયિકાઓની સાથે ૧ મહિનાનું પાન હિત ભક્ત પ્રત્યાખ્યાન કરીને
For Private And Personal Use Only