________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भनमारधर्मामतपषिणी टी० अ०८ जितशञ्चादिषडाक्षादीक्षाग्रहणादिनिरू० ५४२ भमिः । मरल्या अर्हतः केवलज्ञानस्य द्विवर्ष-पर्यायेसती तत्तीर्थ साधुः अन्तमका. पीव-भवान्तमकरोत् न ततः पूर्व कश्चिदपीत्यर्थः । .. मल्ली खलु अईन् पञ्चविंशतिधषि ऊर्ध्वम् उच्चत्वेन मल्ल्या अर्हतः शरीरमुच्चस्वेन पञ्चविंशतिधनुः परिमितमासौदित्यर्थः । वर्णेन भियङ्गुसमः नीलवर्णइत्यर्थः । समचतुरस्रसंस्थानः, वज्रऋषभनाराचसंहमन मध्यदेशे ग्रामानुग्रामं सुखंसुखेन विहत्य अनैव समेतः पर्वतस्तत्रैवोपागच्छति, उपागत्य, समेतशैलशिखरे पादपोपगमनोपपत्रः पादपोपगमन संस्तारकं स्वीकृतवान् । मल्ली खलु अर्हन् एकं वर्षशतम् अगारवासमध्ये बाच्चार्थ निकलता है। मल्ली अहंत को केवल ज्ञान उत्पन्न हुए जब दो वर्ष हो गये तब उसके बाद ही उनके तीर्थ में अपने भवको अन्त कर साधुजनों ने मुक्ति लाभ किया। इसके पहिले कोई साधु मुक्ति में नहीं गया। यही पर्यायान्त करभूमि है । ( मल्ली गं अरहा पणुवीस धण्इ मुडं उच्चत्तणं) इन मल्ली अरहंत के शरीरकी ऊँचाई २५ धनुष प्रमाण थी । ( वण्णे ण पियंगुसमे, समचउरंससंठाणे, वज्जरिसभणा राय संघयणे) शरीर का वर्ण प्रियंगु के समान नील था। संस्थान सम चतुरस्र था। संहनन वज्र ऋषभ नाराच था (मज्झ देसे सुहं सुहेणं विहरित्ता जेणेव सम्मेए पव्वए तेणेव उवागच्छइ, उवागच्छित्सा संमेय सेलसिहरे पाओवगमणुववण्णे) मध्य देश में सुख शान्ति पूर्वक विहार कर ये प्रभु जहाँ समेत पवर्त था वहाँ आये । आकर उसी समेत शैल शिखर पर पादपोपगमन संथारा उन्हों ने धारण किया । ( मल्ली गं अ થાય છે. મલ્લી અહં તને કેવળજ્ઞાન ઉદ્દભવ્યું, તેના બે વર્ષ પછી જ તેમના તીર્થમાં પિતાના ભવમાં અંતકર સાધુજનેએ મુક્તિ લાભ મેળવે. એના घडेसा | साधुसे भुति मेजवी नथी, मे पर्यायान्तर भूमि छ. मल्ली णं भरहा पणुवीस घणूइ मुट्ठ उच्चत्तेणं ) भी मन ARनी या २५ धनुष प्रमाण ती. ( वण्णेणं पियंगुसमे, समचउर'ससंठाणे; वज्जरिसभणाराय सघयणे) शरीरने। २ प्रिय शुना वो नासाडतो. संस्थान समयतुर હતું. સંહનન વજ રાષભ નારાચ હતું.
(मझदेसे सुहं सुहेणं विहरित्ता जेणेव सम्मेए पचए तेणेत्र उवागच्छा उवागच्छित्ता संमेयसेलसिहरे पाओवगमणुवषण्णे)
સુખ શાંતિપૂર્વક મધ્ય દેશમાં વિહાર કરીને મલ્લી પ્રભુ સમેત પર્વત ઉપર પહોંચ્યાં. ત્યાં પહોંચીને તેઓશ્રીએ સમેત શિલ શિખર ઉપર પાદપેપગમન સંથારે ધારણ કર્યો.
For Private And Personal Use Only