________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
be
शाताधर्मकथाङ्गसूत्रे
"
भवान्तकारिणः तस्मिन्नेव जन्मनि मुक्तिगामिनः तेषां भूमिः कालः, कालस्य चाधारत्वेन कारणत्वाद् भूमित्वेन व्यपदेशः । द्विविधा - द्विप्रकारा, अभवत् तद् यथा - युगान्तकरभूमिः, पर्यान्तकरभूमिश्च । यावद् - विंशतितमात् पुरुषयुगाद् युगा न्तकरभूमिः - अत्र द्वितीयार्थे पञ्चमी यावद् विंशतितमं पुरुषयुगं - विंशतितमं शिष्यं यावदित्यर्थः । युगानि - कालमानविशेषाः, तानि क्रमानुसारिणि, युगानीव युगानि, युगसादृश्याद् गुरुशिष्यमशिष्यादिरूपाः पुरुषाअपि युगानि व्यवद्दियन्ते तैः प्रमितायाऽन्तकरभूमिः स, युगान्तकर भूमिः । मल्ली जादारभ्य तत्तीर्थे पट्टानुप क्रमेण विंशतितमं पट्टपुरुषं यावत् साधवः सिद्धा अभूवन् ततः परं सिद्धिगमनव्यवच्छेदोऽभूदितिभावः । पर्यायान्तकर भूमिमाह - ' दुवास परियार अन्तमकासी ' इति द्विवर्षपर्यायेऽन्तमकार्षीत् इति अनेन वाक्येन पर्यायान्तकर भूमिः प्रोच्यते । पर्यायस्तीर्थकरस्य केवलिएव कालस्तमाश्रित्य याऽन्तकभूमिः सा पर्यायान्तकर ( २ ) पर्यायान्तकर भूमि । भूमि शब्द से काल तथा युग शब्द से गुरू शिष्य प्रशिष्यादि रूप पुरुषों का ग्रहण हुआ है । अतः इन गुरु शिष्य प्रशिष्यादि रूप पुरुषों को आरंभ कर जिस मैं उसी भव से मोक्ष जाने वालों का प्रमाण प्रमित किया जावे वह युगान्तकर भूमि है ऐसा युगान्तकर भूमि शब्दका वाच्यार्थ निकलता है मल्ली जिनसे लगाकर इनके तीर्थ में पट्टानुपह क्रम से विंशतितम पट्टपुरुष तक ( वीसपेढि ) साधु सिद्ध हो चुके हैं। उसके बाद सिद्धि में जानेका व्यवच्छेद हो गया। (दुवासपरियाए अंतमकासी) इस वाक्यसे पर्यायान्तकर भूमि सूत्रकार ने प्रकट की है ।
,
तीर्थकर की केवली अवस्था के पर्यायरूप समय को लेकर जो अन्त कर भूमि होती है उसका नाम पर्यायान्तकर भूमि है ऐसा इस शब्दका
શબ્દથી કાળ તેમજ યુગ શબ્દથી ગુરુ-શિષ્ય પ્રશિષ્ય વગેરે પુરૂષાનું ગ્રહણ થયુ છે. એથી આ બધા ગુરુ શિષ્ય પ્રશિષ્ય વગેરે પુરૂષોને આભીને જેમાં તે ભવથી જ મેક્ષ મેળવનારાઓનું પ્રમાણ પ્રમિત ( કેટલું છે તેની ગણત્રી ) કરવામાં આવે તે યુગાંતકર ભૂમિ શબ્દને વાચ્યા થાય છે. મહીજીનથી માંડીને એમના તીંમાં પટ્ટાનુપટ્ટ ક્રમથી વિશતિતમપટ્ટ પુરૂષ સુધી સાધુએ સિદ્ધપદ્મ पाभी यूञ्ज्या छे. त्यारपछी सिद्धियां वा भाटे व्यवच्छे था गयो ( दुबासं परियाए अंतमकासी ) आ वास्यथी सूत्रअरे पर्यायान्त५२ भूमि अउट मेरी छे.
તીર્થંકરની કેવળી અવસ્થાના પર્યાયરૂપ સમયથી લઇને જે અન્તકર ભૂમિ હાય છે, તેનું નામ પર્યાયાન્તર ભૂમિ છે. આ શબ્દના વાચ્યા આ પ્રમાણે જ
For Private And Personal Use Only