SearchBrowseAboutContactDonate
Page Preview
Page 599
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org धर्मामृतवर्षिणी टी०अ०८ जितशत्र्वादिराज्ञांदीक्षाग्रहणादिनिरूपणम् ५६३ सुहा' समवसृताः=आगताः, आगच्त्य ' केवलम हिमं ' केवलज्ञानोत्सवं कुर्वन्ति, कृत्वा यचैव नन्दीश्वरो द्वीपस्तत्रैवोपागच्छन्ति उपागत्य 'अट्टाहिमं ' अष्टाहिकामहिमानं अष्टदिवस साध्यमुत्सवं कुर्वन्ति कृत्वा यस्या एव दिशः प्रादुर्भूतास्तामेव दिशं प्रतिगताः । तदनन्तरं परिषत् - मिथिलाराजधान्या जनसमूहः मल्ल्या आईतो ब्रन्दनार्थं निर्गता- मिथिलाराजधानीतो निःसृता । कुम्भकोऽपि निर्गच्छति स्म । ततः खलु ते जितजत्रुप्रमुखाः पिडप राजानः स्वं स्वं ज्येष्ठपुत्र राज्ये स्थापयित्वा पुरुषसहस्रवाहिनीः शिविकाः समारूढाः सर्वऋद्धया सर्वैश्वर्येण सकलबलेन सहिता यत्रैव मल्ली अर्हन् तत्रैवोपागच्छन्ति, उपागत्य यावत् पर्युपासते । इस Acharya Shri Kailassagarsuri Gyanmandir की मल्ली अहंत को केवल ज्ञान की उत्पत्ति हुई है। सो जहां सल्ली अर्हत थे वे सब वहां पर आये आकर उन्हों ने केवलज्ञान की महिमा का उत्सव किया उत्सव कर जहां नंदीश्वर द्वीप था फिर वे वहां आये बुहां आकर उन्हों ने लगातार आठ दिन तक उत्सव किया। उत्सव क फिर वे जिस दिशा से प्रकट हुए थे उसी दिशा की तरफ चले गये । बाद मिथिला राजधानी से जन समुदाय मल्ली अर्हत को वंदना करने के लिये निकला । कुंभक राजा भी निकले 1 (तरुणं ते जियस तूपा० छप्पि जेपुते रज्जे ठावेत्ता पुरिससहस्त्रवाहिणीओ सीयाओ आरूढ़ा सब्बिाडीए जेणेव मल्लीं अ०जाव पज्जुबासंति) इसके अनंतर - जितशत्रु प्रमुख छहों राजा अपने २ ज्येष्ठ पुत्रको राज्यपद में स्थापित कर पुरुष सहस्र वाहिनी शिबिकापर आरूढ हो सर्व ऋद्धि एवं सकलबल અવધિજ્ઞાન જોયું. અવિધજ્ઞાનથી તેઓએ જાણ્યુ કે મલ્લી અર્હતમાં કેવળ જ્ઞાનની ઉત્પત્તિ થઈ છે. તેઓ બધા જ્યાં મલ્લી અર્હત હતાં ત્યાં આવ્યાં. ત્યાં પહોંચીને તેઓએ કેવળજ્ઞાનના મહિમાના ઉત્સવ ઉજવ્યે. ઉત્સવ ઉજવ્યા પછી તે નંદીશ્વર દ્વીપમાં ગયા, ત્યાં જઈને તેએએ સતત આઠ દિવસ સુધી ઉત્સવા ઉજ. ઉત્સવની સમાપ્તિ પછી તેઓ જે દિશા તરફથી પ્રગટ શ્યા હતા તે દિશા તરફ જતા રહ્યા. ત્યારમાદ મિથિલા રાજધાનીથી મલ્લી અહુ તનાં વંદન માટે જનસમુદાય નીકન્યા. કુંભક રાજા પણ નીકળ્યે. (तएणं ते जियसत्तूपा० छप्पि जेट्टे पुत्ते ठावेत्ता पुरिससहस्रवाहि पीओ सीयाओ दुरूढा सच्चिङ्गीए जेणेव मल्ली अ० जाव पज्जुवासंति) ત્યારપછી જીતશત્રુ પ્રમુખ છએ રાજાએ પોતપાતાના મેટા પુત્રને રાજ ગાદીએ બેસાડીને પુરુષ સહસ્રવાહિની પાલખીમાં બેસીને સઋદ્ધિ અને For Private And Personal Use Only
SR No.020353
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages845
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy