________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शाताधकथासूचे ततः खलु मल्ली अर्हन् तस्या महाति महालयायाः-अतिविस्तीर्णायाः पर्षदोऽग्रे कुम्भकस्य राज्ञस्तथा तेषां च नितशत्रुप्रमुखाणां राज्ञां धर्म कथयति, परिषद् यस्या एव दिशः प्रादुर्भूताः, तामेव दिशं प्रतिगता। कुम्भकः श्रमणोपासको जातः, देशविरतिरूपं धर्म स्वीकृतवान् , प्रतिगतः । प्रभावती च श्रमणो पासिका जाता, मतिगता प्रभावती कुम्भको स्वस्थानं गतवन्तौ । ततः खलु जितशत्रुपमुखाः षडपि राजानो धर्म श्रुत्वा, प्रतिबुद्धा एवमवादिषुः 'आलित्तेण भंते लोए पलितेणं भंते के साथ जहां मल्ली अर्हत विराजमान थे वहां आये वहां आकर उन सपने मल्ली अर्हत की अच्छी तरह उपासना की। (तएणं मल्ली तीसे मह इमहालयाए ०००० धम्मं कहइ ) इसके बाद मल्ली अर्हत ने उस अति विस्तीर्ण जनमेदिनी के समक्ष कुभक राजा तथा जितशत्रु प्रमुख उन छहों राजाओं के समक्ष श्रुतचारित्र रूप धर्मका उपदेश दिया। (पारिसा जामेव दिसिं पा०तामे दिपडि० ) उपदेश सुनकर वह जनमे दिनीरूप परिषदा जिस दिशासे आई थी उसी दिशा तरफ वह वापिस चली गई। (कुभए समणोवासए जोए) कुंभक राजा श्रमणोपासकवन गये। अर्थात् देशपिरतिरूप धर्म उन्होंने स्वीकार कर लिया। (पभावईय) प्रभावती भी श्रमणोपासिका धन गई। .. ... (तएण जियसत्तूप्पा० छप्पि राया धम्म सोच्चा एवं वयासी) इसके बाद उस जितशत्रु प्रमुख छहों राजाओं धर्म का उपदेश सुनकर प्रतिबुद्ध हो इस प्रकार, कहा-( अलित्तेणं भंते । लोए पलिते णं સકળ બળની સાથે જ્યાં મલ્લી અર્હત વિરાજમાન હતા ત્યાં પહોંચ્યા. ત્યાં પહોંચીને તેઓ બધાએ મલ્લી અહંતની સારી પેઠે ઉપાસના કરી
(तएणं मल्ली अ०तीसे महइ महालयाए०.......धम्मं कहइ) त्या२ ५७। મલ્લી અહંતે તે વિશાળ જન સમુદાય, તેમજ કુંભક રાજા અને જિતશત્રુ પ્રમખ તે છએ રાજાઓની સામે શ્રત ચારિત્ર રૂપ ધર્મને ઉપદેશ આપે. (परिसा जामेव दिसिं पा. तामेव दिसि पडि०) ७५देश सामणीन समुदाय
हिशा त२५थी माव्यो त त हिश त२३ पाहे तो रह्यो. ( कुभए समणोवासए जाए.) म २. श्रमास गया ता. मेरो
श विति३५ धमना तमामे स्वी॥२ या तो.. (पभावईय) प्रभावती પણ શ્રમણે પાસિકા થઈ ગયા.
(तएणं जियसत्तू पा. छप्पिराया धम्म सोच्चा एवं वयासी) त्या२ पछी शत्रु પ્રમુખ છએ રાજાઓએ ધર્મના ઉપદેશથી પ્રતિબદ્ધ થઈને આ પ્રમાણે કહ્યું કે. ( आलित्तण भंत ! लोए पलितेणं मंते ! लोए जाव पव्वइया, चोदस पुब्धि
For Private And Personal Use Only