________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४६
-
बीताधमकथाम चेतसुद्धस्स चउत्थीए भरणीए णक्खत्तेणं अद्धरत्तकालसमयंसि पंचहिं अजियासएहिं अभितरियाए परिसाए, पंचहि अणंगार सएहिं बाहिरियाए परिसाए, मासिएणं भत्तेणं अपाणएणं वग्धारियपाणी खीणे वयणिज्जे आउए नामे गोए सिद्धे। एवं परिनिव्वाणमहिमा भाणियब्वा जहा जंबुद्दीवे पण्णत्तीए नंदी सरे अट्ठाहिया महिमा जाव पडिगया। एवं खलु जंबू ! समें णेणं भगवया महावीरेणं अट्ठमस्स नामज्झेयणस्त अयम? पपणते तिबेमि ॥ सू० ४०॥
टीका-'तेणं कालेणे' इत्यादि । तस्मिन् काले तस्मिन् समये सर्वदेवना= क्रिस्य देवेन्द्रस्य तथाऽन्येषां सर्वेषामिन्द्राणां च, आसनानि चलन्ति स्म । तदा. ऽवधि प्रयुज्य मल्ल्या अर्हतः केवलोत्पति ज्ञात्वा यौव मल्ली अर्हन् तर 'समो.
'तेणं कालेणं तेन समएणं' इत्यादि । टीकार्थ-( तेणं कालेणं तेणं समएणं ) उस काल और उस समय में ( सम्वदेवाणं आसणाई चलंति, समोसढा केवलं महिमं करेंति) करिता जेणेव नंदीसरे० अट्टाहिय महामहिमं करेंति, करित्ता जामेव दिसंपाउ० परिसा णिग्गया कुभएवि निग्गच्छइ ) समस्त देवों के शक देवेन्द्र के तथा अन्य समस्त इन्द्रों के आसन कंपायमान हुए। आसनोंके कंपित होने का क्या कारण है इस प्रकार जब जानने को उन्हीं ने इच्छा की तो उसी समय उन्हों ने अपने ३ अवधिज्ञान से देखा ' तेणं कालेग तेणं समएणं ' इत्यादि ।।
टीआय-तेणं कालेणं तेणं समएणं ते णे मने त समये ... (समदेवाणं आसणाई चलंति, समोसढा केवलमहिमं करेंति करिता जेणे नंदी सरे० अट्ठाहिय महामहिमकरेंति, करित्ता जामेव दिसं पाउ०परिसाणिग्गया कुंभए वि निग्गच्छइ)
બધા દેવતાઓના, શક દેવેન્દ્રના તેમજ બીજા બધા ઇન્દ્રોના આસને ડેલવા માંડ્યાં. તેમનાં આસને શા કારણથી ડગમગવા માંડયા છે ? આ જાતની ત્યારે તેમના મનમાં જિજ્ઞાસા ઉત્પન્ન થઈ ત્યારે તરત જ તેમણે પિતપિતાને
For Private And Personal Use Only