________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गारधर्माणी टी० २०८ जितशंत्र्यादिराशांदीक्षाग्रहणादिनिरूपणम् ५४१
भंते ! लोए पलित्तेणं भंते लोए जाव पव्वइया, चोइसपुत्रिणो अनंते केवले० सिद्धा ।
तणं मल्ली अरहा सहसंबवणाओ निक्खमइ, निक्खमित्ता बहिया जणवयविहारं विहरह | मलिस्सणं भिसगपामोक्खा अट्ठावीसं गणा, अट्ठावीसगणहरा होत्था । मल्लिस्सणं अरहओ चत्तालसिं समणसाहस्सीओ उक्कासेणं, बधुमइपामोक्खाओ पणपण्णं अजिया साहस्सीओ उक्को०, सावयाणं एगा सायसाहसी, चुलसीइं सहस्सा सावियाणं तिन्नि सय साहसीओ पण्णडिं च सहस्सा, छस्सया चोहसपुव्वीणं, वीससया ओहि - नाणीणं, बत्तीसं सया केवलणाणीणं, पणतीणं सया वेडव्वियाणं, अट्ठसयामणपज्जवणाणीणं, चोइससया वाईणं, वीसंसया अणुत्तरोववाइणं । मल्लिस्स अरहओ दुविहा अंतगडभूमी होत्था तं जहा - जयंत करभूमी, परियायतकरभूमी य। जाव वीसइमाओ पुरिसजुगाओ जुयंतकरभूमी । दुवासपरियाए अंतमकासी । मल्लीणं अरहा पणुवसिं धणूइ मुङ्कं उच्चत्तेणं । वपगेणं पियंगुस मे. समचउरससंठाणे, वज्जारिसभणारायसंघयणे, मज्झदेसे सुहं सुहणं विहरित्ता जेणेव सम्मए पव्वए तेणेव उवागच्छइ, उवागच्छित्ता संमेयसेलसिहरे पाओवगमणुववण्णे । मल्लीणं अरहा एगं वासस्यं अगारवा समज्झे वसित्ता पणपणं वाससहस्साइं वाससयऊणाई केवलि परियागं पाउणित्ता पणपण्णं वाससहस्साइंसव्वा उयं पालइत्ता जे से गिम्हाणं पढमे मासे दोच्चे पक्खे चेत्तसुद्धे, तस्स णं
For Private And Personal Use Only
-