________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
खाताधर्मकथाङ्गसूत्र चलचवलकुंडलधरा सच्छंद विउनियाभरणधारी। देविंद दाणविंदा वहति सीयं जिणिदस्स ॥ २ ॥
'पुचि' पूर्व 'उक्खित्ता' उत्क्षिप्ता स्कन्धोपरिनीता मनुयैः, सा शिविका, मनुष्यैः कथंभूतैरिस्याह-' हट्ठरोमकूवेहिं ' हृष्टरोमकूपैः हर्षवशेन रोमाञ्चयुक्तैः, पश्चात्-असुरेन्द्र-सुरेन्द्र-नागेन्द्राः शिविका बहन्ति-स्कन्धोपरिनयन्तिस्म ॥१॥ देवेन्द्र-दानवेन्द्राः जिनेन्द्रस्य शिविकां वहन्ति ' इत्यन्वयः । ते देवेन्द्रादयः कथं. भूता इत्याह-चलेत्यादि चलचाल कुण्डलधरा:-चलाश्च ते चपल कुण्डलधराश्चेति विग्रहः । पुनः किं भूता इत्याह-' सच्छंदविउब्धियाभरणधारिणः" स्वच्छन्दविकुर्विताभरणधारिणः स्वच्छन्देन-स्वेच्छया विकुर्वितानि-वैक्रिय शक्तिसमुत्पादितानि आभरणानि-भूषणानि धारयितुं शीलं येषां ते तया भूताः ॥ २ ॥
ततः खलु मल्ल्या अर्हतो मनोरमां शिविका दुरूढस्य-समारूढस्य सतः 'तप्पढमयाए' तत्पथमतया सर्वतः पूर्वम् इमानि अष्टाष्टमङ्गलकानि-अष्टगणितानि ने और नागेन्द्रों ने रखा । (चलचवलकुंडलधरा सच्छंद विउनिया भरणधारी, देविदं दाण विंदा वहंति सीयं जिणिदस्म) इन देवेन्द्रा दिकों के कुंडल उस समय इधर से उधर अत्यन्त चंचल हो रहे थे। उन्हों ने जो आभरण धारण कर रखे थे वे अपनी इच्छानुसार वैक्रिय शक्ति से समुत्पादित किये हुए थे। इस तरह देवेन्द्रों और दानवेन्द्रों ने जिने. न्द्र की शियिका को अपने २ स्कंधों पर रखा। (तएणं मल्लीस्स अरहओ मनोरमं सीयं दुरूढस्स समाणस्स तप्पढमयाए इमे अह टमंगलगा पुरओ अहाणुपुबीए संपट्ठिया) इस के अनन्तर उस मनोरम शिविका पर ખભા ઉપર ઉચકી, ત્યારપછી અસુન્દ્રોએ, સુરેન્દ્રો અને નાગેન્દ્રોએ ઉચકી.
(चलचवल कुंडलधरा, सच्छदविउब्धियाभरणधारी, देविदं दाणविंदा वहति सीयं जिणिंदस्स) તે વખતે દેવેન્દ્ર વગેરેના કુંડળે આમ તેમ ખૂબ હાલી રહ્યા હતા.
ધારણ કરેલા આભરણેને દેવેએ પિતાની ઈચ્છા મુજબ વૈક્રિય શક્તિ વડે ઉત્પન્ન કરેલાં હતાં. આ પ્રમાણે દેવેન્દ્રો અને દાનવેન્દ્રોએ જિનેન્દ્રની પાલખી પોતપોતાના ખભે ઉચકી હતી.
(तएणं मल्लिस्स अरहाओ मनोरमं सीयं दुरूढस्स समाणस तप्पढमयाए इमे अट्ट अट्ठमंगलगा पुरभो अहाणुपुबीए संपटिया)
- ત્યારબાદ મરમ પાલખી ઉપર બેઠેલા મલી અર્હતની સામે સૌ પ્રથમ અનુક્રમે આઠ આઠ મંગળ દ્રવ્ય મૂકવામાં આવ્યાં–તે દ્રવ્યોના નામે આ प्रभारी छ,
For Private And Personal Use Only