________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मनगारधर्मामृतषिणी टीका 80 ८ मल्लीभगवदीक्षोत्सवनिरूपणम् ५३१
ततः खलु शक्रो देवेन्द्रो देवराजो मनोरमायाः शिबिकाया दक्खिणिल्लंदाक्षिणात्यं-दक्षिणदिग्भागस्थमः, ' उवरिल्लं' उपरितनं उपरिभागस्थं 'बाह' बाहुंदण्डं गृह्णाति ईशानः-ईशानेन्द्रः-'उत्तरिल्लं' उत्तरदिग्भास्थम् उपरितनं बाहुं दण्डंगृह्णाति, चमरः-चमरेन्द्रः 'दाहिणिल्लं' दाक्षिणात्य दक्षिणदिग्भागस्थं 'हेटिल्लं' अधस्तनं दण्डं गृह्णाति, बली-बलोन्द्रः " उत्तरिल्लं' उत्तरीयम्उत्तरभागस्थम् अधस्तनं दण्डं गृह्णाति अवशेषा देवाः भवनपति-व्यन्तर-ज्योतिष्कवैमानिकेन्द्राः, 'जहारिहं ' यथाऽहं-यथायोग्य स्व स्व योग्यताऽनुसारं मनोरमां शिविकां परिवहन्ति। ... "पुछि उक्खित्ता माणुस्से हिं तो हट्ठरोमकूवेहि ।
पच्छा वहति सीयं असुरिंद-सुरिन्द-नागिंदा ॥ १॥ वाहं गेण्हइ, ईसाणे उत्तरिल्लं बाहं गेण्हइ चमरे दाहिणिल्लं हेटिल्ल, बली उत्तरिल्लं हेदिल्लं अवसेसा देवा जहारिहं मनोरमं सीयं परिवहति ) बाद में शक्र देवेन्द्र देव राजा ने उस मनोरमा शिविका के दक्षिण दिग्भागवर्ती ऊपरके दण्डे को पकडा, ईशानेन्द्र ने उत्तर दिग्भा गस्थ ऊपर के दण्डे को पकड़ा चमरेन्द्र ने दक्षिणदिग्भोगवर्ती नीचे के दण्डे को पकड़ा। ____ अवशिष्ट भवन पति, व्यन्तर ज्योतिष्क एवं वैमानिक इन्द्रों ने अपनी २ योग्यताके अनुसार उस शिविका का परिवहन किया । (पुब्धि उक्खित्ता माणुस्से हितो हट रोमकूवेहिं ! पच्छावहंति सीयं असुरिंद सुरिंद नागिंदा) सब से प्रथम हर्षके वश से रोमाञ्च युक्त हुए मनुष्यों ने उस शिविका को अपने स्कंधो पर रखा-बाद में असुरेन्द्रों ने, सुरेन्द्रों
___ (तएणं सक्के देविंदे देवराया मणोरमाए दक्खिणिल्लं उरिल्लं वाहं गेण्हइ, ईसाणे उत्तरिल्लं बाहं गेहइ चमरे दाहिणिल्लं हेडिल्लं बली० उत्तरिल्लं हटिल्ल अवसेसादेवा जहारिहं मनोरमं सीयं परिवहति) ।
ત્યાર બાદ શક દેવેન્દ્ર દેવરાજે તે મને રમ પાલખીના દક્ષિણ બાજીના દડાને ઝા, ઈશાનેન્દ્ર ઉત્તર દિશા તરફના ઉપરના દંડાને ઝાલ્ય, અમરેન્દ્ર દક્ષિણ દિશા તરફના નીચેના દંડાને ઝા, બલીન્કે ઉત્તર દિશા તરફના
ने आक्ष्य. | બાકીના બધા ભવનપતિ, વ્યંતર, તિષ્ક અને વૈમાનિક ઈન્દ્રિોએ પિત પિતાની યેગ્યતા મુજબ પાલખીનું પરિવહન કર્યું. (पुबिउकिवत्ता माणुस्सेहितो हट्ठरोम कूवेहिं पच्चा वहति सीयं असुरिंदमुन्दिनागिंदा)
પુલકિત અને હર્ષઘેલા થયેલા માણસેએ સૌથી પહેલાં પાલખીને પોતાના
For Private And Personal Use Only