________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतवर्षिणी टीका ०८मलीमाहीनाशयनिरूपणम् ५३३ अष्टसंख्यकानि मङ्गलानि पुरतः अग्रे ' अहाणुपुबीए' यथानुपूर्या-अनुक्रमेणं संपस्थितानि-चलितानि, एवं तेषां नानानि-(१) सोवत्थिय ' स्वस्तिकः, (२) सिरिवच्छा' श्रीवत्सः, (३) णदियावत्त ' नन्द्यावर्तः, (४) बद्धमागग' वर्धमानः (५) भदासण' भद्रासनम् (६) ' कलस' कलशः, (७) 'मच्छ' मत्सयुग्मम् , (८) 'दप्पग' दर्पणश्चेति । एवं निर्गमो यथाजमालेः जमालिवनिर्गमनं निर्गमन वर्णनं विज्ञेयम् । ___ ततः खलु मल्ल्या अर्हतो निष्कामतः=निष्क्रमणं कुर्वतः, अप्येककाः-केचनदेवा स्वस्त्रक्रियशक्त्या मिथिला राजधानीम्-' सम्भितरबाहिरियं ' साभ्यन्तरवायाम् = अन्तर्वहिः 'आसित्तसमन्निओवलित्तं ' आसिक्तसंमार्जितोपलिप्ताम् आसिक्तांपूर्वनलकणैरभिषिक्ताम् , पश्चात् समार्जिताम्-कचराधपनयनेन संशोधिताम् , ततः उपलिप्तां खटिका चूर्णादिना संलिप्तां कुर्वन्ति, कृत्वा यावत्-परिधावन्ति हर्षोत्कर्षणेतस्ततः कुर्वन्ति । आरूढ हुए मल्ली अहंतके आगे सब से पहिले क्रमानुसार आठ २ मंगल द्रव्य उपस्थित हुए। उनके नाम ये हैं
(१) सोवत्थिय-स्वस्तिक (२) सिरिवच्छा-श्री वत्स (३) गंदियावत्त -नन्दिकावर्त (४) वद्धमाणग-वर्धमान (५) भदासण-भद्दासन (६) कलस-कलश (७) मच्छ-मत्स्य युग्म (८) और दप्पण-दर्पण ( एवं निग्गमो जहा जमालिस्स) मल्ली अहंत के निर्गम का वर्णन ज. मालिके निर्गम की तरह ही जानना चाहिये । (तएण मल्लीस्स अरहओ निक्खममाणस्स अप्पे • देवा मिहिलं सभितरवाहिरियं आसिय संमज्जिवलितं जहा उववाईए जाव परिधावंति) जब मल्लि अहंत का निष्क्रमण हो रहा था उस समय कितनेक देवों ने अपनी वैक्रियश.
. (१) सोपास्थिय,-२पस्ति, (२) सिरि१२७।-श्रीवत्स, (3) यापत्तपित्त (४) वृद्धभा-भान, (५) महास-मद्रासन, (6) ४१स४॥श, (७) भ२७-भत्रययुम, (८) भने ४५-४ (मरीस). ( एवं निगमो जहा जमालिस ) भी मत नि भर्नु qणुन मसिना निश મની જેમ જ જાણવું જોઈએ
(तएणं मल्लिस्स अरहो निक्खममाणस्स अप्पे० देवा मिहिलं सम्भितर. बाहिरियं आसियसमज्जिवलितं जहा उववाईए जाच परिधावति) .
જ્યારે મલ્લી અહંતની નિષ્ક્રમણુવિધિ ચાલતી હતી ત્યારે કેટલાક દેએ પિતાની વક્રિય શક્તિ વડે મિથિલા રાજધાનીની અંદર અને બહાર બધે જળ
For Private And Personal Use Only