SearchBrowseAboutContactDonate
Page Preview
Page 589
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनगारधर्मामृतवर्षिणी टीका ०८मलीमाहीनाशयनिरूपणम् ५३३ अष्टसंख्यकानि मङ्गलानि पुरतः अग्रे ' अहाणुपुबीए' यथानुपूर्या-अनुक्रमेणं संपस्थितानि-चलितानि, एवं तेषां नानानि-(१) सोवत्थिय ' स्वस्तिकः, (२) सिरिवच्छा' श्रीवत्सः, (३) णदियावत्त ' नन्द्यावर्तः, (४) बद्धमागग' वर्धमानः (५) भदासण' भद्रासनम् (६) ' कलस' कलशः, (७) 'मच्छ' मत्सयुग्मम् , (८) 'दप्पग' दर्पणश्चेति । एवं निर्गमो यथाजमालेः जमालिवनिर्गमनं निर्गमन वर्णनं विज्ञेयम् । ___ ततः खलु मल्ल्या अर्हतो निष्कामतः=निष्क्रमणं कुर्वतः, अप्येककाः-केचनदेवा स्वस्त्रक्रियशक्त्या मिथिला राजधानीम्-' सम्भितरबाहिरियं ' साभ्यन्तरवायाम् = अन्तर्वहिः 'आसित्तसमन्निओवलित्तं ' आसिक्तसंमार्जितोपलिप्ताम् आसिक्तांपूर्वनलकणैरभिषिक्ताम् , पश्चात् समार्जिताम्-कचराधपनयनेन संशोधिताम् , ततः उपलिप्तां खटिका चूर्णादिना संलिप्तां कुर्वन्ति, कृत्वा यावत्-परिधावन्ति हर्षोत्कर्षणेतस्ततः कुर्वन्ति । आरूढ हुए मल्ली अहंतके आगे सब से पहिले क्रमानुसार आठ २ मंगल द्रव्य उपस्थित हुए। उनके नाम ये हैं (१) सोवत्थिय-स्वस्तिक (२) सिरिवच्छा-श्री वत्स (३) गंदियावत्त -नन्दिकावर्त (४) वद्धमाणग-वर्धमान (५) भदासण-भद्दासन (६) कलस-कलश (७) मच्छ-मत्स्य युग्म (८) और दप्पण-दर्पण ( एवं निग्गमो जहा जमालिस्स) मल्ली अहंत के निर्गम का वर्णन ज. मालिके निर्गम की तरह ही जानना चाहिये । (तएण मल्लीस्स अरहओ निक्खममाणस्स अप्पे • देवा मिहिलं सभितरवाहिरियं आसिय संमज्जिवलितं जहा उववाईए जाव परिधावंति) जब मल्लि अहंत का निष्क्रमण हो रहा था उस समय कितनेक देवों ने अपनी वैक्रियश. . (१) सोपास्थिय,-२पस्ति, (२) सिरि१२७।-श्रीवत्स, (3) यापत्तपित्त (४) वृद्धभा-भान, (५) महास-मद्रासन, (6) ४१स४॥श, (७) भ२७-भत्रययुम, (८) भने ४५-४ (मरीस). ( एवं निगमो जहा जमालिस ) भी मत नि भर्नु qणुन मसिना निश મની જેમ જ જાણવું જોઈએ (तएणं मल्लिस्स अरहो निक्खममाणस्स अप्पे० देवा मिहिलं सम्भितर. बाहिरियं आसियसमज्जिवलितं जहा उववाईए जाच परिधावति) . જ્યારે મલ્લી અહંતની નિષ્ક્રમણુવિધિ ચાલતી હતી ત્યારે કેટલાક દેએ પિતાની વક્રિય શક્તિ વડે મિથિલા રાજધાનીની અંદર અને બહાર બધે જળ For Private And Personal Use Only
SR No.020353
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages845
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy