________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
বাঝাথায়, ऽभिषेके वर्तमानेऽप्येकका: अप्येके-केचन देवाः मिथिला राजधानी च साभ्यन्तरं वाह्य अन्तर्बहिश्च यावत्-सवर्तः समन्तात्-दिक्षु विदिक्षु परिधावन्ति हातिशयेन कूर्दन्ति स्म । ततस्तदनन्तरं कुम्भको राना द्वितीयवारमपि — उत्तरा वक्रमणं' उत्तरावक्रमणम्-उत्तराभिमुख मल्ली निवेश्य यावत्-सर्वालङ्कारविभूषितां करोति । कृत्वा, कौटुम्बिकपुरुषान् शन्दयति, शन्दयित्वा, एवमवादी-हे देवा. नुमिया ! सिममेव मनोरमां शिबिकामुपस्थापयत । ततस्तदनन्तरं खलु शको देवे.
इस प्रकार जब मल्ली अहैत का अभिषेक हो रहा था-तब कितनेक देव हर्षातिशयके वशवर्ती होकर मिथिला नगरीमें भीतर और बहार सब ओर इधर से उधर कूद रहे थे । (तएणं कुभए रोया दोच्चपि उत्तराव क्कमणं जाव सन्चालंकारविभूसियं करेइ करित्ता कोडुषियपुरिसे सदावेद सावित्ता एवं वयासी) जब अभिषेक क्रिया समाप्त हो चुकी-तष कुंभक राजाने दूसरी बार फिर मल्ली अरिहंत को पूर्वकी ओर मुख करके सिंहा सन पर बैठाया और उन्हें समस्त अलंकारो से विभूषित किया बाद में कौडम्बिक पुरुषों को बुलाकर उनसे ऐसा कहा-(खिप्पामेव मनोरमं सो. 2. उववेह, ते उवट्ठति तएण सक्के २ आभियोगिए • खिप्पामेव अणेव खंभ • जाव मनोरम सोयं उवट्ठवेह जाव सा वि सीया तं चेव सीय अणुपविट्ठा) तुमलोग शीघ्र ही अनेक स्तम्भ शत युक्त एक शिविका को उपस्थित करो- उन लोगों ने भी राजा की आज्ञानुसार शीघ्र वैसीही शिक्षिका लाकर उपस्थित कर दी । इस के अनन्तर शक देवेन्द्र
આ પ્રમાણે જ્યારે આબાજુ મલ્લી અર્વતને અભિષેક થઈ રહ્યો હતો ત્યારે મિથિલા નગરીની બહાર અને અંદર ચોમેર હર્ષાતિરેકથી કેટલાક દેવતાઓ આમતેમ કૂદી રહ્યા હતા.
(तएणं कुंभए राग दोच्चंपि उत्तरावकमणं जाव सन्यालंकारविभूसियं करेइ, करिता कोदुवियपुरिसे सहावेइ, सद्दावित्ता एवं वयासी)
જ્યારે અભિષેકની વિધિ પૂરી થઈ ત્યારે કુંભક રાજાએ બીજી વખત મહલી અને પૂર્વની તરફ મોં રાખીને બેસાડયા અને તેમને બધાં ઘરે ણાંઓથી શણગાર્યા. ત્યારપછી કૌટુંબિક પુરૂષને બોલાવીને તેઓને હુકમ કર્યો કે । (खिप्पामेव मनोरमं सीयं उववेह, ते उवट्ठवेंति, तएणं सक्के ३ आभियो. (निए विप्पामेव अणेग खंभ० जाव मनोरमं सीयं उबटवेह जाव सावि सीया तं वेव सीयं अणुपविट्ठा)
- તમે લેકે સેંકડે થાંભલાઓવાળી એક પાલખી સત્વરે લા. કૌટુંબિક પુરૂષે પણ જલદીથી રાજાની આજ્ઞા મુજબ પાલખી લઈ આવ્યા. ત્યારબાદ
For Private And Personal Use Only