SearchBrowseAboutContactDonate
Page Preview
Page 581
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बेमेपारधर्मामृतवर्षिणी रीका अ० ८ मल्लीभगवडीमोत्सवनिरूपणम् ५२५ विपुलं तीर्थकराभिषेकसाधनमुपस्थापयत, यावद्-उपस्थापयन्ति । तेऽपिदेवो. पस्थापिताः सर्वेऽपि कलशास्तानेव-कुम्भकोपस्थापितानेव कलशान् अनुप्रविष्टाः, दिव्याः कलशा दिव्यानुभावेन कुम्भककलशेषु प्रविष्टास्तेन कुम्भककलशाना शोभतिशयः संजात इति भावः । ___ततस्तदन्तरं खलु स शक्रो देवेन्द्रो देवराजः कुम्भको राजा च मल्लोमन्तिं सिंहासने पौरस्त्याभिमुख-पूर्वदिशाऽभिमुखं निवेशयति-उपवेशयति । अष्टसहस्रेणअष्टाधिकसहस्रेण, सौवणिकानां यावत् अभिषिञ्चति, अष्टाधिकसहस्रसंख्यकैः प्रत्येकं कलशैः सौवर्णिकादि स्नपयतीत्यर्थः ततस्तदनन्तरं खलु मल्ल्या भगवतोके अभिषेक के साधनों को उपस्थित करो। उन सब ने वैसा ही किया। (ते वि कल सा तेचेव कलसे अणुपविट्ठा, तएणं से सक्के देविंदे देवराया कुंभराया य मल्लि अरहं सीहातणं पुरस्थाभिमुहं निवेसेइ.) इस तरह कुंभक राजा द्वारा उपस्थापित कलशों के साथ २ वे सब दिव्य कलशएक जगह मिलाकर रख दिये गये। इससे कुंभक राजा के कलशों की शोभा और अधिक बढ़ गई। बाद में शक्र देवेन्द्र देवराज ने और कुंभक राजा ने मल्ली अर्हन्त को सिंहासनके उपर पूर्वाभिमुख करके बैठा दिया । (अट्ठसहस्सेणं सोवणिः याणं जाव अभिसिंचइ, तएण मल्लीस्स भगवओ अभिसेए वद्यमाणे अप्पेगइया, देवा मिहिलं च समितरवाहिरियं जाव सव्यओ समंता परिधावंति ) बैठा ने के बाद फिर उन्हों ने उन १००८, सुवर्ण आदि के प्रत्येक कलशों से उनका अभिषेक किया। પ્રમાણમાં લાવે. તેઓ બધાએ તેમ જ કર્યું. (ते वि कलसा ते चेव कलसे अणुपविट्ठा, तएणं से सक्के देविंदे देवराया कुंभराया य मल्लि अरहं सीहासणं पुरत्थाभिमुहं निवेसेह ) આ રીતે કુંભકરાજા વડે મૂકાએલા કળશોની સાથે જ તે દિવ્ય કળશે પણ એક જ સ્થાને ગોઠવી દીધા. એનાથી કુંભક રાજાના કળશેની શોભા ખૂબ જ વધી ગઈ. ત્યાર પછી શક દેવેન્દ્ર દેવરાજ અને કુંભક રાજાએ મલ્લી અહં તને સિંહાસન ઉપર પૂર્વ દિશા તરફ મેં રાખીને બેસાડી દીધાં. ( अट्ठ सहस्सेणं सोपणियाणं जाव अभिसिंचा, तएणं मल्लिस्स भगवओ अभिसेए वट्टमाणे अप्पेगइया, देवा मिहिलं च सभितरवाहिरियं जाब सबओ समंता परिधावति) બેસાડીને તેઓએ એક હજાર આઠ સેના વગેરેના દરેકે દરેક કળશથી તેમને અભિષેક કર્યો. For Private And Personal Use Only
SR No.020353
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages845
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy