SearchBrowseAboutContactDonate
Page Preview
Page 580
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५२४ शाताधर्मकथाङ्गो नेनेदं बोध्यम्-रूप्यमयाणां, मणिमयानां सुवर्णरूप्यनिर्मितानां सुवर्णमणिनिर्मितानां, रूप्यमणिनिर्मितानां, स्वर्णरूप्यरत्नमयानामिति । भौमेयानाम् पार्थिवानां घटानामिति अन्यच्च महार्थ यावत्-तीर्थकराभिषेकम् तीर्थकरनिष्क्रमणाभिषेकसाधनम् ' उवट्ठवेह ' उपस्थापयत, प्रापयत, यावत् - उपस्थापयन्ति ।। तस्मिन् काले तस्मिन् समये चमरोऽसुरेन्द्रः यावद्-अच्युत पर्यवसाना:चमरेन्द्रादारभ्याच्युतेन्द्रपर्यन्ताश्चतुः षष्टि संख्यका इन्द्राः, आगताः । ततस्तदनन्तरं खलु शक्रो देवेन्द्रो देवराजः सौधर्मेन्द्रः, आभियोगिकान् देवान् शब्दयति, शब्दयित्वा एवमवादीत्-क्षिप्रमेवाष्टसहस्रं सौवर्णिकानां यावत्-अन्यच्च तद् रूप्य, मणि निर्मित कलशों को मिट्टी के कलशों को तथा और भीमहार्थ-महा प्रयोजन साधक भूत-तीर्थ कर-निष्क्रमणाभिषेक (दिक्षाके) साधनों को उपस्थित करो। राजा की इस प्रकार आज्ञा प्राप्त कर उन लोगो ने आज्ञानुसार सय साधनों को उपस्थित कर दिया। (तेणं कालेणं तेणं समएणं चमरे असरिंदे जाव अच्चुयपज्जव साणा आगया, तएणं सक्के ३ आभियोगिए देवे सदावेइ, सद्दोवित्ता एवं पयासी) उस काल में और उस समय में चरमेन्द्र से लेकर अच्यु तेन्द्र पर्यन्त ६४ इन्द्र आ गये। इस के अनन्तर शक देवेन्द्र देव राज ने-सौधर्मेन्द्र ने-आभियोगिक देवों को बुलाया और बुलाकर उन से इस प्रकार कहा-(खिप्पामेवअट्ठसहस्स मोवणियोणं जाव अण्णं च तं विउलं उवट्ठवेह, जाव उवट्ठवेंति ) तुम लोग शीघ्र ही १००८, सुवर्ण आदि के निमित्त कलशों को तथा और भी विपुल मात्रा में तीर्थंकर આવેલા કળશે, સોના ચાંદી અને મણિઓથી બનાવેલા કળશે, માટીના કળશે તેમજ બીજા પણ મહાઈ–મહાપ્રયજન સાધકભૂત-તીર્થકર નિષ્કમણુભિષેકના સાધને લાવે. રાજાની આ પ્રમાણે આજ્ઞા મેળવીને તેઓએ આજ્ઞા મુજબજ બધા સાધને લઈ આવ્યા. (तेणं कालेणं तेणं समएणं चमरे असुरिंदे जाव अच्चूयाज्जवसाणा आगया. तएणं सक्के ३ अभियोगिए देवे सदावेइ, सदावित्ता एवं वयासी) તે કાળે અને તે સમયે ચરમેન્દ્રથી માંડીને અય્યતેન્દ્ર સુધીને ચૂસકે - ઈદ્રો આવી પહોંચ્યા. ત્યારબાદ શક દેવેન્દ્ર અને દેવરાજે-સૌધર્મો- આભિયૌગિક દેને બોલાવ્યા અને બેલાવીને તેમને આ પ્રમાણે કહ્યું કે(खिप्पामेव असहस्स सोवणियाणं जाव अण्णं च तं विउलं उवटवेह जाव उपवेति) તમે લોકે સત્વરે એક હજાર આઠ (૧૦૦૮) સેના વગેરેથી બનાવવામાં આવેલા કળશે તેમજ બીજા પણ તીર્થકરોના અભિષેક માટેનાં સાધને પુષ્કળ For Private And Personal Use Only
SR No.020353
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages845
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy