________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मनगारधर्मामृतवर्षिणी दी० अ० ८. मल्लीभगयोमोत्सवनिरूपणम् ५॥ केशलिं कृत्वा, एवमवादीत्-इच्छामि खलु हे अम्ब ! हे तात ! युष्माभिरभ्यनुज्ञातः सन् मुण्डो भूत्वा यावत् प्रत्रजितुम् , मातापितरावृचतुः-हे देवानुपिय ! यथासुखं भवेत् तथा कुरु, मा प्रतिबन्ध-विलम्ब मा कुरु। ततः मल्लीमहन्त मेवमुक्त्वा, खलु स कुम्भकः कौटुम्बिक पुरुषान् शब्दयति शब्दयित्वा एवमवादीत क्षिममेवाष्टसहस्रम्-अष्टाधिकसहस्र(१००८) सौर्गिकानां यावद् अत्र यावदित्य ये-वहां आये। यहां आकर उन्हों ने पहिले उन्हें दोनों हाथ जोड कर चरणों में नमस्कार किया। बाद में वे बोले-कि हे अम्ब हे तात ! मैं आप लोगों से आज्ञा लेकर मंडित हो यावत् दीक्षा लेना चाहती हूँआ. पकी आज्ञासे मुझे दीक्षा लेना है इस प्रकार मल्लीअरिहंतकी बात सुन कर उन के माता पिता दोनों ने उन से " यथामुख देवानुप्रिय।" जैसे तुम्हें सुख हो-तुम वैसा करो-देरी मत करो ऐसा कहा । (तएण कुंभए कोडुंबिय पुरिसे सहावेह, सदावित्ता एवं क्याली खिप्पामेव अह सहस्सं सोवणियाण जाव भोमेज्जाणंति, अण्ण च महत्थं जाव तित्थयराभिसेयं उवट्ठवेह जाव उवटुति ) इस के बाद कुंभक राजाने अपने कौटुम्धिक पुरूषों को बुलाया और घुला कर उनसे ऐसा कहा-हे देवानु प्रियो ! तुम लोग शीघ्र ही १००८ सुवर्ण निमित कलशों को रूप्यमय कलशोंको मणिमय कलशों को सुवर्ण रुप्य निर्मित कलशोंको, सवर्ण मणि निर्मित कलशों को, रूप्यमणि निर्मित कलशों को, स्वर्ण, માતાપિતાના ચરણોમાં નમસ્કાર કર્યા. ત્યારબાદ તેઓ કહેવા લાગ્યાં કે હે માતાપિતા ! હું તમારી આજ્ઞા મેળવીને મુંડિત થઈને દીક્ષા ગ્રહણ કરવા ચાહ છે. ” મલી અહંતના મોંથી આ પ્રમાણે વાત સાંભળીને તેમના માતા पितामा तेमने ४युं " यथासु वानुप्रिय !" मेट वानप्रिये! તમને જેમ સુખ પ્રાપ્ત થાય તેમ કરે અને મોડુ કરે નહિ.
(तएणं कुंभए कोडुंबियपुरिसे सहावे, सहावित्ता एवं क्यासी खिप्पामेच अहसहस्सं सोवणियाणं जाव भोमेजाणंति, अण्णं च महत्थं जाब तित्थयराभिसेयं उवट्ठवेह जाव उवटुति )
ત્યારપછી કુંભક રાજાએ પોતાના કૌટુંબિક પુરૂષને બોલાવ્યા અને બોલાવીને તેમને આ પ્રમાણે કહ્યું કે હે દેવાનુપ્રિયે! તમે લેકે સત્વરે એક S२ मा8 (१००८) सोनाना शो, याहीन शी, मणिमय सी, સોના અને ચાંદીથી બનાવેલા કળશે, સેના અને મણિએથી બનાવવામાં
For Private And Personal Use Only