________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
अगाधर्षिणी टीका भ० ८ मलीभगवद्दक्षोत्सवनिरूपणम् द्रो देवराजः - अभियोग्यान् देवान् शब्दयति, शब्दयित्वा, एवमवादीत् हे देवासुप्रियाः क्षिममेव ' अणेगखंभ० जाव मणोरमं सीयं उवद्यवेद्द ' अनेकस्तम्भशत संनिविष्टां यावद् - मनोरमां शिबिकाम् उपस्थापयत, यावत् सापि शक्रो देवेन्द्रो - पस्तापितापि शिविका तामेव- कुम्भकोपस्थापितामेवशिबिकामनुप्रविष्टा दिव्यानुभाषेनेति भावः । सू०३८ ।।
Acharya Shri Kailassagarsuri Gyanmandir
मूलम् - तणं मल्ली अरहा सीहासणाओ अब्भुट्ठेइ अन्भुद्विता जेणेव मणोरमा सीया तेणेव उवागच्छइ उवागच्छित्ता मनोरमं सीयं अणुपयाहिणी करेमाणा मणोरमं सीयं दुरूहड़, दुरूहित्ता सीहासणवरगए पुरस्थाहिमुहे सन्निसन्ने, तरणं कुंभए अट्ठारस सेणिप्पसेणीओ सहावेइ सदावित्ता एवं वयासीतुम्भे णं देवाणुप्पिया ! पहाया जाव सव्वालंकारविभूसिया महिस्स सीयं परिवहह. जाव परिवहंति, नए मक्के दाबदे देवराया मणोरमाए दक्खिणिल्लं उवलिं बाहं गण्हइ, ईसाणे उत्तरिल्लं गेण्हइ, चमरे दाहिणिल्लं हेट्टिल्लं, बलो उत्तरिल्लं हेटिल्लं, अवसेसा देवा जहारिहं मणोरमं सीयं परिवहति ।
61
पुवि उक्खित्ता माणुस्सेहिं तो हहरोमकूवेहिं । पच्छावहंति सीयं, असुरिंदसुरिंद नागिंदा ॥ १ ॥ चलचत्र लकुंडलधरा,
देवराज ने भी अभियोगिक देवों को बुलाया और उनसे अनेक स्तम्भशत युक्त शिविका ( पालखी) ले आने को कहा - उन्होंने भी शीघ्र वैसी दी शिबिका (पालखी) लाकर वहाँ उपस्थित कर दी । वह शिबिका अपने दिव्य प्रभाव से कुंभक राजाकी शिबिका के साथ मिल गई। सूत्र " " ३८ "
("
-
શક્ર દેવેન્દ્ર દેવરાજે પણ આભિયાનિક દેવાને મેલાવ્યા અને તેમને સેકડા ચાંભલાઓવાળી પાલખી લાવવાના હુકમ કર્યાં. તે લેકા પણ સત્વરે પાક્રૃખી લઈ આવ્યા, દેવાજની તે પાલખી પેાતાની દિવ્ય પ્રભાથી કુંભક રાજાની પાલખી સાથે ભળી ગઇ. ા સૂત્ર
३८ " ॥
For Private And Personal Use Only