________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शाताधर्मकथासूत्रे मूलम्-जह णं भंते ! समणेणं भगवया महावीरेणं - उत्थस्स गायज्झयणस्स अयमहे पन्नत्ते, पंचमस्स णं भंते णायज्झयणस्स के अटे पण्णते ? ॥ सू० १॥
टीका-'जय गं' इत्यादि । यदि खलु भदन्त ! श्रमणेन भगवता महावीरेण चतुर्थस्य ज्ञाताध्ययनस्य अयम्-उक्तरूपः, अर्थः प्रज्ञप्तः, पञ्चमस्य खलु भदन्त ! ज्ञाताध्ययनस्य कोऽर्थः प्रज्ञप्तः इति । सर्व सुगमम् ॥१॥
श्री सुधर्मा स्वामी जम्बूस्वामिनमाह
मूलम्--एवं खलु जंबू ! तेणं कालेणं तेणं समयेणं बारवई नामं नयरी होत्था, पाईणपडीणायया उद्दीणदाहिणवित्थिन्ना नवजोयणवित्थिन्ना दुवालसजोयणायामा धणवइमइनिम्मिया धामीयर पवरपागारणाणामणिपंचवन्नकविसीसगसोहिया अलयापुरिसंकासा पमुइयपकीलिया पच्चक्खं देवलोयभूया ॥सू०२॥ ___टीका-'एवं खलु' इत्यादि । एवं खलु जम्बूः ! तस्मिन् काले तस्मिन
'जइणं भंते !' इत्यादि। टीकार्थ-(जहणं भंते ! ) हे भदंत ! यदि (समणेणं भगवया महा. वीरेणं) श्रमण भगवान महावीर ने ( चउत्थस्स णायज्मयणस्स अयमढे पन्नते) चतुर्थ ज्ञाताध्ययन का यह उक्त रूप अर्थे प्रज्ञप्त (प्ररूपित) किया है तो-(पंचमस्स णं भंते ! णायज्झयणस्स के अटे पण्णत्ते) पंचम ज्ञाताध्ययन का क्या अर्थ कहा है ? “१” ।
एवं खलु जंबू !' इत्यादि। - टीकार्थ-(एवं खलु जंबू) हे जंबू ! तुम्हारे प्रश्न का उत्तर इस प्रकार
A -(जइण' भते ।) 3 महन्त ! (समणेणं भगवया महावीरेणं) श्रममावान महावीरे ( चउत्थस्स णायज्झयणरस अयमढे पन्नसे) यथाज्ञाताध्ययन पूर्वरित म नि३पित यो छ, त्यारे (पंचमस्स णं भंते ! णोयज्झ यणस्स के अट्टे पण्णत्ते) पांयमा अध्ययननी । म मतान्या छ ? । “सू.१॥ .. एवं खलु जंबू, ? त्या ॥
साथ-(एव खलु जंयू !) यू ! तमा॥ प्रशने या प्रमाणे
For Private And Personal Use Only