________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीवीतरागाय नमः जैनाचार्य-जैनधर्मदिवाकर-पूज्यश्री-घासीलाल-ति-विरचितया
अनगारधर्मामृतवर्षिण्याख्यया व्याख्यया समलङ्कृतं श्री-ज्ञाताधर्मकथाङ्गसूत्रम्
(द्वितीयो भागः) ॥ अथ शैलकाख्यं पञ्चमाध्ययनम् ॥ अभिहित कूर्मकाख्यं चतुर्थमध्ययनं तत्रागुप्तेन्द्रियस्य नरकादिप्राप्तिः गुप्तेन्द्रियस्य तु निर्वाणादि प्राप्तिर्भवतीत्युक्तम् । इह पश्चमाध्ययने तु-पूर्वमप्रतिसंलीनेन्द्रियोऽपि यः पश्चात् संलीनेन्द्रियो भवति स आराधको भवतीत्युच्यते, इत्येवं पूण सहास्य सम्बन्धः । जम्बूस्वामी सुधर्मस्वामिनं पृच्छति-'जइ णं भंते !' इ०
पाँचवाँ अध्ययन प्रारम्भ । कूर्मक (कच्छप ) नामका चतुर्थ अध्ययन कह दिया गया है। उस में अगुप्तेन्द्रियवाले साधु भाध्वी आदि के नरकादि की प्राप्ति तथा गुप्तेन्द्रियवाले साधु साध्वी आदि के लिये निर्वाण आदि की प्राप्ति होती है यह कहा गया है। अब इस पंचम अध्ययन में यह कहा जायगा की जो पहिले अप्रतिसंलीन इन्द्रियवाला ( अगुप्तइन्द्रिय ) होता है और बाद में फिर नही संलीनइन्द्रियवाला ( गुप्तइन्द्रियवाला ) बन जाता है तो वह आराधक होता है इस तरह पूर्व अध्ययन के साथ इसका संबन्ध है । जंबू स्वामी सुधर्मा स्वामी से पूछते हैं कि
-पायभु अध्ययन-प्रारल.म (आय) नामे याथु मध्ययन पुरु 25 आयु छे, ते अध्यયનમાં અમેન્દ્રિયવાળા સાધુ સાધ્વી વગેરે ને નરક વગેરેની પ્રાપ્તિ તેમજ ગુપ્તેન્દ્રિય વાળા સાધુ સાધ્વીઓને નિર્વાણ વગેરેની પ્રાપ્તિ થાય છે. આ વાત કહેવામાં આવી છે. પાંચમા અધ્યયન માં એ વાત સ્પષ્ટ કરવામાં આવશે કે જે પહેલાં અપ્રતિ સંલીન ઈન્દ્રિયવાળો (અગુપ્તેન્દ્રિયો હોય છે, અને ત્યારબાદ તે સંલીન ઈન્દ્રિય વાળે (ગુતેન્દ્રિયવાળ) થઈ જાય છે ત્યારે તે આરાધક હોય છે, આ રીતે ચેથા અધ્યયનને સંબંધ છે. જંબૂ સ્વામી, सुधा स्वामीने प्रश्न ४२ छ-'जयाण भते ! त्यादि ।
For Private And Personal Use Only