SearchBrowseAboutContactDonate
Page Preview
Page 576
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५९० हाताधर्मकथाङ्गले छोकान्तिकदेवानां, यद् अर्हता निष्कामतां संबोधनं कर्तु मिति = दीक्षावसरं बोधयितुमित्यर्थः, तद्-तस्माद् गच्छामः खलु वयमपि मल्ल्या अहं तो संबोधन कुर्म इति कृत्वा एवं संप्रेक्षन्ते-विचारयन्ति संप्रेक्ष्य, उत्तरपौरस्त्यं दिग्भागम् ईशानकोणम् अवक्रामन्ति, अवक्रम्य वैक्रियसमुद्घातेन समवहन्ति उत्तरवैक्रिय कुर्वन्ति । समवहत्य संख्यातानि योजनानि यावत्-दण्ड निःसारयन्ति, दण्डं रत्नमयं कुर्वन्ति-कृत्वा च एवं यथा जृम्भकाः-जुम्भकदेववद् देवलोकसम्बन्धि दिव्यगत्या यावत्-यौव मिथिला राजधानी यसैव कुम्भकस्य राज्ञो भवनं यत्रैव मल्ली अन तत्रैवं पागच्छन्ति ओगत्य अन्तरिक्षप्रतिपन्नाः गगनस्थाः, सकिमर्यादा हैं कि वैराग्य की मन में भावना ज्यों ही तीर्थकरों को आवेतब उन्हें संबोधन करना-यह कहना कि भगवान् ! यह दीक्षा के लिये उचित अवमा है। इमलिये हम लोग भी चलें और मल्ली अहंत को संषोधन करें । ऐसा विचार कर (उत्तरपुरस्थिमं दिसीभायं अवश्कमंति, श्वामित्ता वेउवियममुग्घारणे समोहणति, समाहणित्ता संखिज्जाई जोयगाइं एवं भगा जाव जेणेव मिहिला रायहाणी जेणेव कुंभगस्स रण्णो भवणे, जेणेव मल्ली अरहा तेणेव उवागच्छंति) वे सब के सब लोकान्तिक देव ईशान कोण में गये-वहां जाकर उन्हीं ने वैक्रिय समदान से उत्त वैक्रिग की विकुर्वणा की-विकुर्वणो कर के उन्हों को समय दण्डाकार रूप में बाहर निकाला। बाद में जंभक देवों की तरह वे मय देव लोक संबन्धी उत्कृष्ट गति से जहां मिथिला राजधानी थी-उम में भी जहां कुंभक राजा का भवन મર્યાદા (પ્રણાલિકા) હોય છે કે તીર્થકરોના મનમાં જ્યારે વૈરાગ્યની ભાવના ઉદ્દભવે કે તરત જ મને સંબોધન કરવું–એટલે કે તેમને આ પ્રમાણે વિનંતી કરવી કે હે ભગવન! દીક્ષા ગ્રહણ કરવાનો આ ઉચિત અવસર (સમય) છે. એટલે અમે પણ ત્યાં જઈએ અને તેઓને સંબોધન કરીએ. આમ વિચાર કરીને (उत्तर पुरत्थिमं दिसीभाय अवक्कमंति. अवक्कमित्ता, वेउब्बिय समुग्धाएणं समोहणति, समोहणित्ता, संखिज्जाई जोयणाई एवं जहा जंभगा जाव जेणेव मिहिला जेणेव कुंभगस्स रण्णो भवणे, जेणेव मल्ली अरहा तेणेव उबागच्छंत्ति ) તેઓ બધા લૌકાંતિક દે ઈશાન કેણમાં ગયા, ત્યાં જઈને તેમણે વૈકીય સમુઘાતથી ઉત્તર વૈક્રિયની વિકુર્વણા કરી, વિર્વણા બાદ તેમણે પોતાના - આત્મપ્રદેશોને રત્નમય દંડાકાર રૂપમાં બહાર કાઢયા. ત્યારપછી ગ્રંભિક દેવેની જેમ તેઓ બધા દેવલોક સંબંધી ઉત્કૃષ્ટગતિથી જ્યાં મિથિલા રાજધાની હતી તેમાં પણ જ્યાં કુંભક રાજાને મહેલ અને મલ્લી અહત વિરાજમાન હતા ત્યાં પહોંચ્યા. For Private And Personal Use Only
SR No.020353
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages845
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy