________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
-
-
-
-
---
-
अपमारधर्मामृतवर्षिणी टीका अ० ८ मल्लीभगवाहीक्षोरसवनिरूपणम् ५६५ याथ, (६) तुषिताः, (७) अव्यावाधाः, (८) आग्नेयाश्च, एतेऽष्टौ कृष्णराज्य काशान्तरस्थायि-विमानाष्टकवासिनः, तथा (९) रिष्टाश्च = रिष्टाख्यविमानमतरवासिनः।
ततस्तदनन्तरं खलु तेषां लोकान्तिकानां देवानां प्रत्येकंर आसनानि चलन्ति तथैव यावत्-सौधर्मेन्द्रवदेवावधिं प्रयुञ्जते, प्रयुज्य मल्लीमहन्तमाभोगयति ततः खल्वेवं संकल्पः समुदपद्यत-मल्ली अर्ह निष्क्रमितुमिच्छति, एवं मर्यादाऽस्ति ७ अव्यायाध ८ आग्नेय ये आठ लोकान्तिक देव कृष्ण राज्य............ भिन्न २ आठ विमानों में रहते हैं। तथा जो रिष्ट हैं वे रिष्ट नामक विमान प्रतर में रहते हैं । (तएणं ) सो (तेसि लोयंतियाणं देवाणं पत्तेयं २ आसणाई चलंति) इन लौकान्तिक देवों के प्रत्येक के आसान कंपित हुए।
(तहेव जाव अरहत्ताणं देवाणं निक्खममागाणं संबोहणं करेत्तए त्तितं गच्छामोणं अम्हे विमल्लिस्स अरहओ संयोहण करेमि त्तिकटूटु एवं संपेहेंति ) अतः इन्हों ने सब ने अपने २ अबधिज्ञान से विचार किया कि हमारे आसन कंपित क्यों हुए हैं सो जिस तरह से सौध. मेन्द्र ने अपने आसन कंपित होने का कारण जान लिया था उसी प्रकार इन्हों ने भी जोन लिया। इस तरह कारण जानकर इन्हों के मन में ऐसा विचार उत्पन्न हुआ कि मल्ली अर्हन् घर से निकल ने की-दीक्षा अंगीकार करने की इच्छा कर रहे हैं -सो हम लौकान्तिक देवों की ऐसी ૫ ગાય, ૬ તુષિત, ૭ અવ્યાબાધ, ૮ આગ્નેય. એ આઠ લેકાંતિક દેવ કૃષ્ણરાજ્ય જુદા જુદા આઠ વિમાનમાં રહે છે. તેમજ જે રિપ્ટ છે તેઓ रिट नाम विमान प्रतरमा २ छ. (तएण) तामा प्रमाणे (तेसि लोयंति याणं देवाणं पत्तेयं २ आसणाइ चलंति ) 21 m asiति: हेवामाथी हरेना આસને ડેલવા માંડયાં.
( तहेव जाव अरहंताणं देवाणं निक्खममाणाणं संबोइणं करेत्तए ति तं गच्छामोणं अमेवि मल्लिस्स अरहओ संवोहणं करेमि त्ति कटु एवं संपेहेति)
એટલા માટે આ બધા દેએ પિતા પોતાના અવધિજ્ઞાન વડે વિચાર કર્યો કે અમારા આસને શા માટે છેલવા માંડયા છે? તે જેમ ઈન્ડે પિતાના આસનને ડોલવાનું કારણ જાણ્યું હતું તે પ્રમાણે આ બધાએ એ પણ જાણી લીધું.
આ પ્રમાણે કારણની ખાત્રી કરીને તેમના મનમાં આ જાતનો વિચાર ઉદુભ કે મલ્લી અહન ઘેરથી નીકળી જવાની દીક્ષા સ્વીકારવાની ઈચ્છા કરી રહ્યાં છે, તે આ સમયે અમારા જેવા બધા લેકાંતિક દેવની એવી
For Private And Personal Use Only