________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
माताधर्भकथासून स्वकेषु मासादावतंसकेषु प्रत्येकं२ चतुर्थिः सामानिकसहः, तिमृभिः परिषद्भिः सप्तभिरनीकैः इस्त्यश्वस्थपदातिमहिषगन्धर्वनाट्यरूपैः सप्तकटकैः सप्तभिरनीकाधिपतिभिः, षोडशभिरात्मरक्षकदेवसहस्रः, अन्यैश्च बहुभिलोंकान्तिकै वैः सार्ध संपरिवृताः, ' महया ' महता ' अहयनट्टगीयवाइय रवेणं ' अहत नृत्यगीतवादित्ररवेण अहस: अप्रतिहतः, नृत्यगीतवादित्राणां यो रवः = मधुरध्वनिस्तेन भोग. भोगान्-दिव्यमुखभोगान् भुञ्जाना विहरन्ति-आसते। तद्यथा-तेषां नामान्याह__ " सारस्सयमाइच्चा, वहि वरुणा य गद्दतोया य।
तुसिया अव्वाबाहा, अग्गिच्चा चेवरिट्टा य ॥१॥” इति ॥ (१) सारस्वताः, (२) आदित्याः, (३) वह्नयः, (४) वरुणाच, (५) गर्ततो. (सएहिं २ विमाणेहिं, सरहिं २ पासायडिंसरहिं पत्तेयं २ चाहिं सामाणियसाहस्सीहिं तिहिं परिसाहिं सत्तहिं अणिएहिं सत्तहिं अणिया हिवईहिं सोलसहिं आयरक्खदेवसाहस्सीहिं अन्नेहिं बहूहिं लोगंतएहिं देवेंहिं सहिं संपरिघुडा) अपने २ विमानों में रहे हुए अपने २ श्रेष्ठ प्रासादों में अलग २ चार २ हजार सामानिक देवों के साथ, तीन २ परिषदाओं के साथ, सात २ अनीकों के साथ, सात २ अनीकाधिपतियों के साथ सोलह २ आत्म रक्षक देवों के साथ तथा और भी अन्य लोकान्तिक देवों के साथ रहते हैं ( महया हयनदृगीयवाहय जाव रवेणं दिव्वाइं भोगभोगाई भुंजमाणा विहरंति ) एवं जो नृत्य गीत, तथा याजों की अप्रितिहत ध्वनि पूर्वक दिव्य भोगों भोगा करते हैं । (तं जहा ) इन लौकान्तिक देवों के आठ भेद होते हैं वे आठ भेद ये हैं१ सारस्वत २ आदित्य, ३ बह्नि, ४ वरुण-५ गततोय, ६ तुषित, - (सएहिं, २ विमाणेहिं २ पासायवडिसएहिं पत्तेयं २ चउहि समाणिय साहस्सीहिं तिहिं परिसाहिं सत्तहिं अणिएहिं सत्तहिं अणियाहिबई हिं आयरक्खदेव साहस्सीहिं अन्नेहिं बहूहि लोगंतएहि देवे हि सहि सं परिवुडा)
પિતપતાના વિમાનમાંના ઉત્તમ પ્રાસાદમાં જુદા જુદા ચાર હજાર સામાનિક દેવની સાથે, ત્રણ ત્રણ પરિષદાઓની સાથે, સાત સાત અનકની સાથે, સાત સાત અનીકાધિપતીઓની સાથે, સેળ સોળ આત્મરક્ષક દેવની સાથે તેમજ બીજા પણ લૌકાંતિક દેવની સાથે રહે છે (महया हयनदृगीय वाइय जाव रवेणं दियाई भोगभोगाई भुजमाणा विहति)
અને જેઓ નૃત્ય, ગીત તેમજ વાજાઓની અપ્રહિત ધ્વનિપૂર્વક દિવ્ય लगाना पले ४२॥ २९ छ. (तं जहा) मा aiति हेवी मा દે હોય છે તે આ પ્રમાણે છે-૧ સારસ્વત, ૨ આદિત્ય, ૩ વહિ, ૪ વરૂણ,
For Private And Personal Use Only