SearchBrowseAboutContactDonate
Page Preview
Page 573
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भनगारधर्मामृतषिणी टीका अ० ८ मल्लीभगवहीझोत्सवनिरूपणम् ५९७ जाणंति, अण्णं च महत्थं जाव तित्थयराभिसेयं उवट्वेह जाव उवट्ठति, तेणं कालेणं तेणं समएणं चमरे असुरिंदे जाव अच्चुयपज्जवसाणा आगया, तएणं सक्के३ आभिओगिए देवे सद्दावेइ सदावित्ता एवं वयासी-खिप्पामेव अट्ठसहस्सं सोवणियाणं जाव अण्णं च तं विउलं उवहवेह जाव उवट्वेंति, तेवि कलसा ते चेव कलसे अणुपविटा, तएणं से सक्के देविंदे देवराया कुंभराया य मल्लि अरहं सीहासणं पुरत्थाभिमुहं निवेसेइ अट्ठसहस्सेणं सोवणियाणं जाव अभिसिंचइ, तएणं मलिस्स भगवओ अभिसेए वट्टमाणे अप्पेगइया देवा मिहिलं च सभितरबाहिरियं जाव सव्वओ समंता परिधावति, तएणं कुंभए राया दोच्चंपि उत्तरावकमणं जाव सव्वालंकारविभूसियं करेइ, करित्ता कोडुंबियपुरिसे सद्दावेइ सदावित्ता एवं वयासी-खिप्पामेव मणोरमं सीयं उवट्टवेह, ते उक्टूवेति. तएणं सक्के ३ आभिओगिए. खिप्पामेव अणेगखंभ० जाव मणोरमं सीयं उववेह जाव साविसीया तं चेव सायं अणुपविट्रा ॥सू०३६॥ टीका-' तेणं कालेणं' इत्यादि । तस्मिन् काले तस्मिन् समये लोका. न्तिका देवा ब्रह्मलोके कल्पे रिष्टविमानप्रतरे स्वकेषु स्वकेषु विमानेषु स्वकेषु 'तेणं कालेणं तेणं समएणं ' इत्यादि । टीकार्थ-(तेणं कालेणं तेणं समएणं ) उस काल और उस समय में ( लोगंतिया देवा बंभलोए कप्पेरिट्ठविमाण पत्थडे ) लोकान्तिक देवों के जो ब्रह्मलोक नाम के कल्प में स्थिन रिष्ट विमान पाथडे में वर्तमान ( तेणं कालेणं तेणं समएणं ) इत्यादि। टी -(तेणं कालेणं तेणं समएणं) ते णे अने. ते समये (लोगतिया देवा बंभलोए कप्पे रिट्रविमाणपत्थडे ) खोsiति है। यो प्रसार नामना કલ્પમાંસ્થિત રિટ પાથડામાં રહેલા. For Private And Personal Use Only
SR No.020353
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages845
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy