SearchBrowseAboutContactDonate
Page Preview
Page 568
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir हाताधर्मकथा अन्यूनानि पूर्णानि शतसहस्रागि'लक्षाणि एककोटिमष्टलक्षाणि च स्वर्णदीनारागि इमामेतद्रूपामर्थसम्पदं 'दलयइ' ददाति । ततस्तदनन्तरं खलु कुम्भको राजा मिथिलायो राजधान्यां तत्र तत्र अवान्तर पुरादौ, तथा तस्मिन् तस्मिन् देशेदेशे शृङ्गाटकादौ बढीमहानसशालाः ओदनादीनां पाकगृहाणि-कारयति । ततः खलु बहवो मनुष्याः ते कथंभूता इत्याह-'दिष्ण भइभत्तवेयणा' इति, दतभृतिभक्तवेतना:-दत्तं भृतिभक्तलक्षणं द्रव्यं भोजनस्वरूपं वर्तनं मूल्यं येभ्यस्ते तथा, यद्वा-भृत्तिभरणं पोष्यवर्गार्थमन्नादिकं, भक्त-स्व. भोजनार्थ, वेतनं -अशनादि संस्कारकरणपारिश्रमिकं च तानि दत्तानि भृतिभक्तवेतनानि येभ्यस्ते तथा, विपुलमशनपानखाद्यखाद्यम्-' उपक्खडेंति' उपस्कुर्वन्ति चतुर्विधाहारं निष्पादयन्ति, उपस्कृत्य, ये यथाऽऽगच्छन्ति ' तंजहा' तद् यथा... प्रतिदिन-नित्य-मार्ग चलने वाले व्यक्ति यहां पान्धिक शब्द से, तथा जब कभी मार्ग चलने वाले व्यक्ति पथिक शब्द से गृहीत हुए है। लएण से कुंभए मिहिलाए रायहाणीए नत्थ २ तहिं २ देसे २ बही माणससालाभो करेइ, तत्वणं बहवे मणुया, दिन्नभइभत्तवेयणी निपुलं असंण पाणं खहमं साइमं उपक्खडेंति उवक्खडित्ता जे जहा आगच्छह ) इस के अनन्तर उन कुंभक राजा ने मिथिला राजधानी में जहां तहां अवान्तर पुर आदि में-उस प्रदेश में शृंगाटक आदि रास्तों में अनेक रसोई घर स्थापित करवा दिये, उनमें अनेक रसोइये अज्ञात पान आदी रूप चतुर्विध आहार विपुल मात्रा में बनाते थे। - इसके उपलक्ष्य में उन्हे तथा उनके पोष्य वर्ग के लिये वहां से भो. जन मिलता था और उन भोजन बनाने वालों के लिये वहां से वेतन भी मिलता था। वे विपुल मात्रा में अशन पान, खाद्य, स्वाद्य तथा रूप દરરોજ નિત્ય રસ્તે ચાલતા રહેનારાઓ અહીં “પથિક' શબ્દથી તેમજ કઈક દિવસ રસ્તે ચાલનારાઓ “પથિક' શબ્દથી સમજવાં જોઈએ. (तएण से कुंमए मिहिलाए रायहाणीए तत्थ २ तर्हि २ देसे २ बहूओ महाणससालाओ करेइ, तत्वणं बहवे मणुया, दिन्नभइभत्तवेयणा बिपुलं असण पाणं खाइमं साइमं उवकवडे ति, उवक्खडित्ता जे जहा आगच्छइ) ત્યારબ દ કુંભક રાજાએ મિથિલા નગરીમાં બધે અવાન્તરપુર વગેરેમાં તે પ્રદેશમાં શૃંગાટક વગેરે રસ્તામાં ઘણું રસોઈ ઘર સ્થાપિત કરાવડાવ્યાં. તેઓમાં ઘણા રાઈયાએ અશન, પાન વગેરે રૂપમાં પુષ્કળ પ્રમાણુમાં ચાર જાતના આહાર તૈિયાર કરતા હતા. એના બદલ તેઓને તથા તેમની સાથેના બીજા માણસને ત્યાંથી ભજન મળતું હતું અને રસોઈ તૈયાર કરનાર માણસે ને પગાર પણ મળતું હતું. તેઓ પુષ્કળ પ્રમાણમાં અશન, પાન, ખાદ્ય અને સ્વાદ્યના રૂપમાં ચાર જાતના For Private And Personal Use Only
SR No.020353
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages845
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy