________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मगारधामृतषिणी टी० म०८ मल्लीभगवडीभावसरणनिरूपणम
ततस्तदनन्तरं खलु मल्ली भईन् 'कल्लाकल्लि ' कल्याकरये प्रतिदिवस 'जाय मागहो पायरासोत्ति' योवत्-मागधकं प्रातराशं, मगधदेशसम्बन्धिनं प्रातराशे -पाभातिकं भोजनकालं यावत् आरभ्म प्रहरद्वयपर्यन्तं पहुभ्यः 'सणाहाण य' सनाथेभ्यः-स्वस्वामिकेभ्यश्च ' अणाहाण य ' अनाथेभ्यश्चरकेभ्यश्च, ' पंथियाग य' पान्थिकेभ्यः पन्थानं नित्यं गच्छन्तीति पान्यास्त एव पान्थिकास्तेभ्यश्च, 'पहियाण य' पथिकेभ्यः-पथि गच्छन्तीति पाथिकास्तेभ्यश्च, 'करोडियाण य' कारोडिकेभ्यः करोटथा कपालेन चरन्तीति करोटिकास्तेभ्यश्र, 'खप्परधारी' इतिभाषाप्रसिद्धेभ्यश्च, 'कप्पडियाण य' कार्पटिकेभ्यः-कर्पटेश्वरन्तीति कार्पटि कास्तेभ्यः, कन्याधारि-भिक्षुकेभ्यः, एकमेकहिरण्यकोटिम् , तथा-' अष्ट च साजेणेव वेसमणे देवे तेणेव उवागच्छंति, उवागच्छित्सा करयल जाव पच्चण्पिणंति) रखकर फिर वे जहां वैश्रमण देव था वहां गये वहा जाकर उन्हों ने हाथ जोडकर " आपकी आज्ञानुसार हमने कुंभक राजा के भवन अर्थ संपदा पहुँचा दी है, ऐसी खपर उसे पीछे कर दी । (तएणं मल्ली अरहा कल्लाकल्लि जाव मागहओ पायरासोत्ति बहूणं सणाहाण य अणाहाण य पंथिया य पहियाण य करोडियाण य कप्पडियाण य एगमेगं हिरण्णकोडिं अट्ठय अणूणाई सयसहस्साई इमेयारूवं अस्थ संपदाणं दलया) इसके बाद मल्ली अरिहंत प्रभु ने कल्याकल्य-प्रतिदिन प्रात: समय से लेकर दोपहर तक अपने सनाथों को, अनाथों को, पन्थिकों को, पथिकों, खप्पर धारियो को, कन्था धारियों को प्रतिदिवस १ वर्ष तक १ करोड ८० अस्सी लाख स्वर्ण दीनारें दीं।
(साइरित्ता जेणेव वेसमणे देवे तेणेव उवागच्छंति, उवागच्छिता करयल भाव पचप्पिणति) - મૂક્યા પછી તેઓ જ્યાં વૈશ્રમણ દે હતા ત્યાં ગયા, ત્યાં જઈને તેઓએ હાથ જોડીને તમારી આજ્ઞા મુજબ અમોએ કુંભક રાજાના ભવનમાં અર્થ, સંપત્તિ પહચાડી દીધી છે. “આ પ્રમાણેની સૂચના કરી.
(तरण मल्ली अरहा ! कल्लाकल्लि जाव मागहओ पायरासोत्ति बहणं सणाहाणा य अणाहाण य पंथियाणय परियाण य करोडियाण य कप्पडियाणय एगमेगं हिरण्णकोडिं अट्ठ य अणूणाई सयसहस्साई इमेयारूवं अत्थसंपदार्ण दलयइ) ત્યારબાદ મલ્લી અરહંત પ્રભુએ કલ્યાકલ્પ દરરોજ સવારના વખતથી માંડીને બરસુધી ઘણા સનાથને, અનાથને, પાંથાને અને પથિકને, ખપ્પરધારીઓને, કન્યાપારીઓને એક વર્ષ સુધી એક કરોડ એંશી લાખ સેના મહેરે આપી.
For Private And Personal Use Only