________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मनगारधर्मामृतवर्षिणी टीका अ० ८ मल्लीभगहीक्षाघसरणनिरूपणम् ५५४ पान्थिका वा, पथिका वा कारोटिका वा कार्पटिका वा 'पासंडत्था वा पारखण्डस्थाः पाखण्डधर्मस्थिता', तथा-गृहस्था वा, तेसिं च तेषाम् आगतानां, चकार:समुच्चयार्थः, तथा तत्र तत्र देशे देशेऽवस्थितस्य च-आश्वस्थस्य विश्वस्थस्थ सुखासनवरगतस्य तद् विपुलमशनं पानं खाद्यं खाद्यं परिभाएमाणा' परिभाजयन्तः विभागं कुर्वन्तः 'परिवेसेमाणा' परिवेषयन्तः भोजनपात्रे स्थापयन्तः विह. रन्ति ये खलु मिथिलानगयों तत्र तत्र देशे देशे वहवो मनुष्या विपुलस्याशनादि चतुर्विधाऽऽहारस्य निष्पादका आसन , ते पान्थिकादिभ्यः तत्तद्देशावस्थितेभ्यश्च विपुलस्याशनाधाहारस्य परिवेषणं कुर्वन्तस्तिष्ठन्ति स्मेत्यर्थः । . ततस्तदनन्तरं खलु मिथिलायां शृङ्गाटकादौ देशे देशे यावत्-बहुजनोन्यस्य -परस्परमेवम् आख्याति कथयतिस्म, एवं 'भासइ ' भाषत्ते, साश्चर्य वक्ति, अपूर्व चतुर्विध आहार को पका कर वहाँ जो जैसे आते थे (तंजहा) यथा -चाहे वे ( पंथियावा पहिया वा करोडिया वा, कप्पडिया वा पासंडस्था वा गिहत्था वा ) पांथिक जन हो चाहे पथिक जन हो, खपर धारी भि. क्षुक हो चाहे कंथाधारी भिक्षुक हो पाखंडी धर्म में स्थित हो, चाहें गृह स्थजन हो, (तेसिंय-तहा आसत्थस्स, वीसत्थस्स सुहासणवरगयस्स तं विपुलं असणं ४ परिभाएमाणा परिवेसे माणा विहरंति) उन सबको तथा अन्य और भी उस उस देश में रहें हुए मनुष्यों को, आश्वस्थों को, विश्वस्तों को, एवं सुवासनवरगतों को उस विपुल अशनादिरूप आहार को घाँट देते थे तथा वहीं पर जिमा देते थे।
(तएणं मिहिलाए सिंघाडग जाव बहुजणो अण्णमण्णस्स एवमाइ. क्खइ, एवं भासह एवं पनवेइ, एवं परूवेह, एवं खलु देवाणु० !
माहारी तयार ४शन त्यां गमे ते॥ भासा माता (तं जहा) २ (पंथिया वा पहिया वा करोडिया वा कप्पडिया वा पासंडत्था वा गिहत्था वा) પથિક જન, બપધારી ભિક્ષુક, કંથાધારી ભિક્ષુક, પાખંડી ધર્મને અચરનારા અને ગૃહસ્થીઓ ગમે તે જાત પંથના લેકે ત્યાં આવતા. . (तेसिंय तहा आसत्थरस, सुहासणवरगयस्स तं विपुलं असणं ४ परिभाए माणा परिवेसेणा विहरति)
તેઓ બધાને તેમજ તે દેશમાં રહેનારા બીજા ઘણા માણસેને, આશ્વ સ્થાને, વિશ્વસ્ત અને સુખાસનવર તેને તે પુષ્કળ પ્રમાણમાં બનાવવામાં આવેલો આહાર વહેંચવામાં આવતું હતું તેમજ તેઓને ત્યાંજ જમાડવામાં પણ આવતા હતા.
(तएण मिहिलाए सिंघाडग जाव बहु जणो अण्णमण्णस्स एवमाइक्खइ,एवं
For Private And Personal Use Only