SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनगारपर्मामृतवषिणी टी० अ० ८ पदराजजातिस्मरणादिनिरूपणम् १९७ गत्य तदनु पूर्वभवस्य महावलप्रमुखाः सप्ताऽपि बालवयस्याः बालमित्राणि 'एगयो' एकत्र एकस्मिन् स्थाने 'अभिसमन्नागया' अभिसमन्वागताः संमि. लिताश्चाप्यभूवन ' ततस्तदनन्तरं खलु मल्ली अर्हन् तान् जितशत्रुममुखान् घडपि राज्ञः प्रत्येवमवादीत्-हे देवानुपियाः ! एवं खलु अहं संसारभयोद्विग्ना-चतुर्गतिक भवभ्रमणभयाव्याकुला, यावत् प्रवजामिन्दीक्षा ग्रहीष्यामि तत्-तस्माद्, यूर्य खलु 'किं करेह' किं कुरुष किं करिष्यथ, वर्तमानसामीप्ये भविष्यति वर्तमानवत्मयोगः। "किं च ववसह' किं च व्यवस्यथ, कं व्यवसायम् उद्यमं करिष्यथ, यावत्कि मे हियसामस्थे कि गृहे निवत्स्यथ, कामसुखानि कि भोक्ष्यथ किं वा प्रजिष्यय, किं युष्माकं हृदयसामर्थ्यम्-कीदृशं मनोबलं युष्माकम् । ततस्तदनन्तरं खलु जितशत्रुममु वाः षडपि राजानो मल्लोमर्हन्तं प्रत्येवमवदन्-हे देवानुप्रियाः ! यदि ( उषागच्छित्ता तएणं महब्यलपामोक्खा सत्तविय बालवयंसा एगयओ अभिसमन्ना गयायावि होत्था ) वहां जाकर पूर्वभव के महायल प्रमुख सातों ही बालवयस्य इस तरह एकस्थान पर संमिलित हो गये ( तएणं मल्ली अरहा ते जियसत्तू पामोक्खे छप्पियरायाणो एवं वयासी ) इस के बाद मल्ली कुमारी अरिहंत ने उन जितशत्रु प्रमुख छहों राजाओं से इस प्रकार कहा ( एवं खलु देवाणुप्पिया संसारभय उद्विग्गा जाव पव्वयामि ) हे देवानुप्रियों ! संसारभय से उद्विग्न बनी हुई मैं तो दीक्षित होती हूँ-(तं तुम्भेणं किं करेह किंच ववमह जाव किंभे हियमामत्थे ) अब-तुम सब कहो क्या करोगे क्या उद्यम करोगे घर में रहोगे-काम सुखों को भोगोगे या संगम लोगे ? कहो तुम्हारा मनोबल कैसा है ? (तपणं जियससचू पामोक्खा मल्लिं अरहं एवं वयासी ) मल्ली अरिहंत ( उवागच्छित्ता तएणं महब्बलपामोक्खा सत्तरिय बालवयंसा एगयो अभिसमन्नागया यावि होत्था) આ રીતે પૂર્વભવના મહાબળ પ્રમુખ સાતે બાળમિત્રે એક સ્થાને ભેગા થયા. (तएणं मल्ली अरहा ते जियसत्तू पामोक्खे छप्पियरायागो एवं वयासी) ત્યારબાદ મલીકુમારી અરિહંતે છતશત્રુ પ્રમુખ છએ રાજાઓને આ પ્રમાણે, रघु एवं खलु देवा गुपिया संसारभय उठिवग्गा जाव पव्वयामि ). દેવાનુપ્રિય સંસારના ત્રાસથી કંટાળીને હું તે હવે દીક્ષા ગ્રહણ કરું છું. तुम्भेणं किं करेह किं च वरसह जाा कि भे हियसामत्थे ) । પણ હવે તમે બધા શું કરશે ? શો ઉદ્યમ કરશે? ઘરમાં રહેશે, કામ સુખે ભગવશે કે સંયમ ગ્રહણ કરશે? બતાવો તમારું સામર્થ્ય કેવું છે? (तएणं जियसत्त पामोक्खा मल्लि अरहं एवं वयासी) भ ६३ For Private And Personal Use Only
SR No.020353
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages845
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy