SearchBrowseAboutContactDonate
Page Preview
Page 554
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वाताधर्मकथासो यं संसारभयोद्विग्ना यावत् प्रवजथ-प्रव्रजिष्यथ, अस्माकं खलु हे देवानुप्रियाः ! किमन्यदालम्बनं वा सहायो वा कोऽन्य आधारो वा=आश्रयो वा, कः प्रतिबन्धो कार्यकरणे प्रतिरोधकः सन्मार्गे स्थापयितुं धर्मोपदेशक इत्यर्थः वा, यथैव खलु हे देवानुप्रियाः ! यूयमस्माकमितस्तृतीयभवग्रहणे बहुषु कार्येषु च मेधिः मेधिवदालम्बनम्-आधारो वा किं च यूयं प्रमाण-युष्माननुसृत्य वयमास्मेत्यर्थः, शवद्चक्षुर्भूतः नेत्रवत् समविषममार्गदर्शकाः, धर्मधुराः-धुर व धुरः धर्मस्य धुरः पाएका धर्मप्रवर्तका इत्यर्थः । अस्माकै धर्मरक्षका यूयमास्त, तथैव खलु हे देवानुप्रियाः ! की ऐसी यात सुनकर उन जितशत्रु प्रमुख छहों राजाओं ने उन मल्ली अरिहंत से इस प्रकार कहा-( जइणं तुम्भे देवाणुप्पिए संसार जाव पवयह, अम्हे णं देवाणुप्पिए ! के अण्णे आलंबणे वा आहारे वा पडिबंधे वा तह चेवणं देवाणुप्पिए ! तुम्भे अम्हे इओ तच्चे भवगहणे बहुसु कज्जेसु य मेढीपमाणं जाव धम्मधुरा होत्था ) हे देवानुप्रिये! जब तुम संसार के भय से उद्विग्न होकर यावत् दीक्षा संयम अंगीकार करना चाहती हो तो हे देवानुप्रिये ! कहो फिर हमे तुम्हारे सिवाय अब और कौन दूसरा सहाय करने वाला होगा-कौन हमारा आलंबनभूत होगा कौन हमारा आधार होगा कौन हमें अकार्य करने से मना करने वाला होगा-कौन सन्मार्ग में स्थापित करने के लिये धर्म का उपदेश दाता होगा। जिस प्रकार आप आज से तीसरे भव में हमारे लिये अनेक कार्यों में मेधि की तरह आलंबन रूप हए आधार भूत हुए प्रमाणभूत हुए, सम विषम मार्ग का दर्शक होने से चक्षुभूत મલી અરિહંતના આ પ્રમાણે વિચારો સાંભળીને તે જીતશત્ર પ્રમુખ છએ રાજાઓએ મલ્લી અરિહંતને કહ્યું કે ( जइणं तुम्भे देवाणुप्पिए संसार जाव पव्ययह, अम्हे णं देवाणुप्पिए ! के अण्णे आलंबणे वा आहारे वा पडिबंधे वा तह चेव णं देवाणुप्पिए ! तुम्भे अम्हे इओ तच्चे भवग्गहणे बहुसु कज्जेमु य मेढी पमाणं जाव धम्मधुरा होत्था) - હે દેવાનુપ્રિય! સંસાર ભયથી વ્યાકુળ થઈને જ્યારે તમે પિતે દીક્ષા . સંયમ સ્વીકારવા ઇચ્છે છે ત્યારે હે દેવાનુપ્રિયે ! બતાવે તમારા વગર અમારે સહાયક બીજો કોણ હશે? અમારે આલંબન કોણ હશે? અમારો આધાર કેણ હશે ? ખોટાં કામ કરતાં અમને રોકનાર કોણ હશે? અમારા જેવા ને સમાર્ગ તરફ વાળનાર ધર્મના ઉપદેશક કેણ હશે? જેમ આજથી પહેલાંના ત્રીજા ભવમાં અમારા માટે ઘણાં કામમાં તમે મેધિની જેમ આલંબન રૂપ થયા, આધાર ભૂત થયા પ્રમાણ ભૂત થયા, સમવિષમ માર્ગને બતાવનાર હોવા બદલ ચકુભૂત થયા, ધર્મની ધુરારૂપ થયા, ધર્મના માર્ગમાં પ્રવૃત્તિ કરાવનાર For Private And Personal Use Only
SR No.020353
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages845
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy