________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञाताधर्मकथासूत्रे
कुर्वत 'सगिज्जाइस्सरणे' संज्ञिजातिस्मरणं = सज्ञिनां मनोयुक्तानां जातिः प्राक्तनं जन्म तस्याः स्मरणं, जातिस्तरणं संज्ञिनामेव भवति नत्वसंजिनामिति बोधयितुं संज्ञीति विशेषर्ण प्रयुक्तमितिभावः । समुत्पन्नं = संजातम्, ईहापोहादिकरणेन जितशत्रुप्रमुखाणां षण्णां राज्ञां पूर्वमवसम्बन्धि सकलवृत्तान्तस्मरणमभूदिति संक्षेपः । 'एम' इत्यादि । एतमर्थ सम्यगभिसमागच्छन्ति तेन जातिस्मरणेन पूर्वभव सम्बन्धि सकलवृत्तान्तं सम्यग् ज्ञातवन्त इत्यर्थः ।
,
66
ततस्तदनन्तरं मल्ली 'अरहा ' अर्हन् जितशत्रुमुखान् षडपि राज्ञः समुत्पन्नजातिस्मरंगात् ज्ञात्वा गर्भगृहस्य द्वाराणि 'बिहाडावे' विघाटयति-उद्घाटयति ततस्तदनन्तरं खलु ते जितशत्रुममुखाः यचैव मल्ली अर्हन् तत्रोपागच्छति, उपा जातो स्मरण ज्ञानी जीव को होता है अर्थात् जाति स्मरण ज्ञानी संज्ञी जीव को ही होता है-असंज्ञी जीव को नहीं । इसी बात को प्रकट करने के लिये " संज्ञी " यह विशेषण दिया है। इस प्रकार ईहा, अपोह आदि के करने से उन जिनशत्रु प्रमुख छहों राजाओं को पूर्वभव संबंधी सकल वृत्तान्त स्मृत हो गया । यही बात एयमहं सम्मं अभिसमागच्छंति " इस सूत्रांश द्वारा सूत्रकार ने प्रकट की है ( तरणं मल्ली अरहा जियमन्तू पामोक्खे छप्परायाणी समुप्पनजाइसरणे जाणिस्ता गन्धराई दाराई बिहाडावे ) इस के बाद मल्ली अरिहंत ने उन जितशतृ प्रमुख छहों राजाओं को उत्पन्न जाति स्मरण ज्ञान वाला जान कर गर्भगृहों के द्वारों को उद्घाटन करवा दिया । (तएणं ते जियसत्त पामोक्खा मल्ली अरहा तेणेत्र उवागच्छति ) द्वारों के उद्घाटित होते ही जितशत प्रमुख मत्र ही राजा जहां मल्ली कुमारी थी वहां आये । આ જાતિસ્મરણ જ્ઞાના જીવના હાય છે એટલે કે જાતિસ્મરણ જ્ઞાન સત્તી જીવાને જ થાય છે, અસ`ી જીવાને નહિ. એ વાતને સ્પષ્ટ કરવા માટે જ અહીં ‘સન્ની વિશેષણ આપામાં આવ્યું છે. આ રીતે ઈા અપેાહ વગેરેથી જીતશત્રુ પ્રમુખ છએ રાજાઓને પૂર્વભવ સંબંધી બધું જ્ઞાન થઈ ગયું. એ જ वात (मट्ठसम्म अभिसमागच्छति ) या सूत्र वड़े सूत्र अरे स्पष्ट पुरी छे.
શુ જ
"
( तरणं मल्ली अहा जियसत्तू पामोक्खे छप्परायाणो समुत्पन्न जासरणे जाणित्ता गन्भधराई दाराई विहाडावेइ )
For Private And Personal Use Only
ત્યારબાદ મલ્લી અરિહતે છએ જીતશત્રુ પ્રર્મુખ રાજાએને જાતિસ્મરણજ્ઞાનથી યુક્ત થયેલા જાણીને ગર્ભગૃઢાના ખારણાઓ ઘડાવી દીધા. (तरणं ते जियसत्तू पामोक्खा जेणेव मल्ली अरहा तेणेत्र उत्रागच्छति ) ખારણાએ ઉઘડતાંજ જીતશત્રુ પ્રમુખ છએ રાજાએ મલ્લીકુમારી પાસેઆવી ગયા.