SearchBrowseAboutContactDonate
Page Preview
Page 546
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शांताधर्मक. थासूत्रे अस्मिन्नेवाध्ययने प्रागुक्तषन्दोध्यम् । ततस्तदनन्तरं खलु हे देवानुप्रियाः । यूर्य कालमासे कालं कृत्खा जयन्ते विमाने उत्पन्नाः = देवभवं प्राप्ताः, तत्र खलु युष्माकं देशोनानि द्वात्रिंशत्सागरोपमानि स्थितिः, ततः खलु यूयं तरमादेवलोकादनन्तरं वयं देवशरीरं त्यक्त्वा इहैव = अस्मिन्नेव जम्बूद्वीपे द्वीपे जन्मलब्धा यावत्रखानि २ राज्याभ्युपपद्य विरथ, ततस्तदनन्तरं खल्वहं हे देवानुप्रियाः । तस्माद् देवलोकादायुःक्षयेण युत्वा यावत्- 'दायित्ताए' दारिकतया पुत्रीभावेन पच्चायाया' प्रत्यायाता=संजाता - अथ तान् जितशत्रुममुखान् पडपिराज्ञः पुनः ( तरणं तुम्भे देवाणु पिया ! कालमासे कालं किच्या जयते विमाणे बंबवण्णा-तत्थणं तुन्भे देणाई बत्तीसाई सागरोवमाई टिई, तरणं तुम्भे ताओ देवलोयाओ अनंतरं चयं चन्ता हेव जंबूद्दीवे २ जावं साइं२ रज्जाई उवसंपजित्ताणं विहरइ ) हे देवानुप्रियों ! आप लोग काल मास में मृत्यु के अवसर में काल कर-जयन्त विमान में देव पर्याय से उत्पन्न हुए। वहां आप सब की कुछ कम ३२ बत्तीस सागर की स्थिति हुई । जब यह स्थिति समाप्त हो चुकी तो उसी समय आप लोग वहां से चक्कर इसी जंबूद्वीप में उत्पन्न हो गये और अपने २ राज्यों का भोग करने लगे । ( तणं अहं देवाणुप्पिया ! ताओ देवलोयाओ आउक्खएणं जाव दारियन्ताए पच्चायाया ) तुम लोगों के च्युत होने के बाद हे देवानुप्रियों। मैं भी उस देवलोक से आयुक्षय हो जाने के कारण च्युत हुआ और च्युत होकर कन्या रूप से उत्पन्न हो गया हूँ । ( तणं तुभे देवाणुपिया ! कालमासे कालं किच्या जयंते विमाणे उववण्णा तत्थणं तुभे देणाई बत्तीसाई सागरोवमाई ठिई, तरणं तुब्भे ताओ देवलोयाओ अनंतरं वयं चत्ता इहेव जंबूद्दीवे २ जाव साई२ रज्जाई उवसंपज्जित्ताणं विहरइ ) હૈ દેવાનુપ્રિયા ! તમે કાળ માસમાં મૃત્યુના વખતે કાલ કરીને જયંત વિમાનમાં દેવપર્યાયથી જન્મ પામ્યા. ત્યાં તમારી બધાની ખત્રીસ (૩૨) સાગરની સ્થિતિ કરતાં કઈક આછી એટલી સ્થિતિ થઇ. જ્યારે આ સ્થિતિ પૂરી થઈ ત્યારે તરત જ તમે ત્યાંથી ચવીને આ જમૂદ્રીપમાં ઉત્પન્ન થયા છે અને પાતપેાતાનાં રાજ્યાનું શાસન ચલાવવા લાગ્યા છે. (तरणं अहं देवाणुप्पिया? ताओ देवलोयाओ आउक्खएणं जाव दारियत्ताए पच्चायाया) ત્યારખાઇ હૈ દેવાનુપ્રિયા ! હુ પણ દેવલેાકમાંથી આયુક્ષમ હાવા બદલ' આવીને અહીં પુત્રી રૂપમાં જન્મ પામી છું. For Private And Personal Use Only
SR No.020353
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages845
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy