SearchBrowseAboutContactDonate
Page Preview
Page 547
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भमगारधर्मामृतवषिणी टी० अ० ८ पहाजमातिस्मरणादिनिरूपणम् पूर्वजन्मवृत्तान्त स्मारयन्ती मल्ली यदवोचत् तद् गाथया प्राइ-किं थ तयं इत्यादि। भो राजानः किं तद् विस्मृतं युष्माभिः तदा तस्मिन् काले पूर्वभवे जयन्तप्रवरेजयन्तनामकेऽनुत्तरविमाने 'देवाः ' देवाभूत्वा 'वुत्था' यूयन् उपितः = निवास कृतवन्तः, 'थ' इति वाक्यालङ्कारे' समयनिबद्धां-वयं परस्परेण प्रतिबोधनीया' इत्येवं संकेतेन निबद्धा = परिगृहीतां, तां देवसम्बन्धिनी जाति जन्म. “संभरह' संस्मरतेति ॥ मू० ३४ ॥ मूलम्-तएणं तेर्सि जियसत्तपामोक्खाणं छण्हं रायाणं मल्लीए विदेहरायवरकन्नाए अंतिए एयम सोचा णिसम्म सुभेणं परिणामेणं पसत्थेणं अज्झवसाणेणं लेसाहिं विसुज्झमाणीहिं तयावरणिज्जाणं० कम्माण खओवसमेणं ईहावोहमग्गणगवेसणं करेमाणाणं सणिज्जाइस्सरणे समुप्पन्ने. एयमह सम्मं अभिसमागच्छंति, तएणं मल्लो अरहा जियसत्तपामोक्खे छप्पि रायाणो समुप्पण्णजाइसरणे जाणित्ता गब्भघराणं दाराइं विहा. डावेइ, तएगं ते जियसत्तपामोक्खा जेणेव मल्ली अरहा तेणेक ___ इसी पूर्वोक्त-पूर्व जन्मके वृत्तान्त को उन छह जितशतृ प्रमुख राजाओं को याद करातो हुई मल्ली कुमारीने जो कुछ कहा वही गाथा द्वारा सूत्र. कार प्रदर्शित करते हैं-वह गाथा " किं थ तयं पम्हुई ' इत्यादिः यह है । इसका तात्पर्य यह है-हे रोजाओं ! क्या आपलोग वह पूर्वभव भूल गये कि जिसमें हम सपलोग जयन्त नामके अनुत्तर विमान में देव होकर रहे हैं । सो " हम परस्पर में एक दूसरे को प्रतियोधित करेंगे" ऐसी प्रतिज्ञाले प्रतिबद्ध उस देव भवसम्बन्धी जन्मको अब याद करो।सू०३५॥ આ પૂર્વજન્મની વિગત છએ જીતશત્રુ પ્રમુખ રાજાઓને બતાવતી મલીકુમારીએ જે કંઈ કહ્યું છે તે અહીં સૂત્રકાર ગાથા દ્વારા સ્પષ્ટ કરે છે( किंथ तयं पम्हुई ) छत्यादि એને અર્થ આ પ્રમાણે થાય છે કે, હે રાજાઓ શું તમે લેકે પૂર્વ ભવને ભૂલી ગયા છે કે જ્યારે અમે બધા જયન્ત નામના અનુત્તર વિમાનમાં तु न २ ता. तो “समे से भागने प्रतियोपित शु." मा : પ્રમાણે પ્રતિજ્ઞાબત થઈને મેળવવા તે દેવભવના જન્મને તમે યાદ કરો. સ ૩૫ For Private And Personal Use Only
SR No.020353
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages845
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy