SearchBrowseAboutContactDonate
Page Preview
Page 545
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अगारधर्मामृतवर्षिणी टीका अ० ८ कनकमयपुप्त लिस्वरूपनिरूपणम् " होत्था' संजाताः कीदृशाः ? इत्याह- ' सहजाया" सहजाता = सहोपमाः, यावत् सहवर्धिताः सहक्रीडितकाः, 'पब्वइया ' मत्रजिताः सहैव दीक्षां गृहीतवन्त इत्यर्थः । ततः खलु हे देवानुप्रियाः ! अहं 'इमेणं कारणेणं' वक्ष्यमाणेन कारणेन स्वनामगोत्रं कर्म निव्यत्तमि' निर्वर्तयामि भर्जयामि तस्मिन् भवे मया खीनामगोत्रं कर्म गित्यर्थः । येन वारणेन खीनामगोत्र कर्म निर्वर्तितं तदाह-' जड़णं' इत्यादि । यदि रूल यूयं चतुर्थ = चतुर्थभक्त तपः, उपसंपद्य विहरथ, ' तए ' ततः = तदा खलु अहं षष्ठं = षष्ठभकरूपः उपसंपद्य विहरामि = तिष्ठामि । शेषं तथैव सर्वम्, , " 97 हम तुम आज से तीसरे भव में पश्चिम महा विदेह क्षेत्र में सलिलावती नाम के विजय में वर्तमान वीतशोका नाम की राजधानी में " बालव यस्य सात राजपुत्र थे । उस समय हम लोगों का नाम महाबल आदि था ( सहजाया जाव पव्वइया ) हम सब साथ ही उत्पन्न हुए थेऔर साथ ही बढे हुए थे। साथ ही धूलि क्रीडा में रत रहा करते थे । निमित्त पाकर हम सातों ने ही उस समय दीक्षा धारण की थी । ( तरणं अहं देवाणुपिया ! इमेणं तुभं चोत्थं उवसंपज्जिन्ताणं विहर ई. तरणं अहं छष्टुं उदसंपत्तिाणं विहरामि सेसं तहेव सव्यं ) मैंने उस भव में इस कारण से स्त्री नाम गोत्रकर्म का बंध किया कि तुम सब लोग यदि चतुर्थ भक्त करते तो हम भी तुम्हारे साथ चतुर्थ भक्त ही करते परन्तु कोई बहाना बनाकर पारणा के दिन भी छट्ट आदि तपस्या कर लिया करते | यह सब विषय इसी अध्ययन में पहिले स्पष्ट किया जा चुका है । હૈ દેવાનુપ્રિયે ! હું અને તમે આજથી ત્રીજા ભવમાં પશ્ચિમ મહાવિદેડક્ષેત્રમાં સલિલાવતી નામના વિજયમાં વિદ્યમાન વીતશેકા નામની રાજधानीभां ' માલવયસ્ય * સાત રાજપુત્રા હતા તે સમયે અમારા નામેા મહાખલ वगेरे ता. ( सजाया जाव पव्वइया) अभे अधा साथै ४ मन्भ्या हता. અને સાથે સાથે જ મોટા થયા હતા. માટીમાં પણ આપણે ધા સાથે સાથે જ રમ્યા હતા. સમય આવતાં આપણે સાતે જણાએ દીક્ષા ધારણ કરી હતી. ( तरणं अहं देवाशुप्पिया हमेणं कारणं इत्थीनाम गोयकम्मं निव्वतेमि जर तुम्भं चोत्थं उनसंपज्जित्ताणं विहरई तपणं अहं हं उपसंपज्जित्ताणं बिहरामि सेसं तहेव सव्वं ) : તે ભવમાં આ કારણથી સ્રનામ ગેાત્ર કમના ખંધ કર્યો. તમે બધા જ્યારે ચતુર્થાં ભક્ત કરતા ત્યારે હું પણ તમારી સાથે ચતુ ભક્ત તા કરતાજ પદ્મ ગમે તે બહાના હેઠળ પારણાના દિવસે પણ છઠ્ઠું વગેરે તપસ્યા કરતા રહેતા હતા. (આ વિષેનું બધું વર્ણન આ અધ્યયનમાં પહેલાંજ કરવામાં આવ્યું છે.) ज्ञा ६२ For Private And Personal Use Only
SR No.020353
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages845
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy