SearchBrowseAboutContactDonate
Page Preview
Page 544
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Ma ज्ञाताधर्मकथासूत्रे 4 6 पुलपरिणामस्तीव्रतरोऽनिष्टतरोदुर्गन्धः प्रसरति, तर्हि पुनरस्यौदारिकशरीरस्य श्लेष्मा दिनानाविधमलपूर्णस्य शटनपतनध्वंसन स्वभावस्य पुलपरिणामस्तस्मादtosधिकतरोऽनिष्टदुर्गन्धो भविष्यतीत्यर्थः । तस्मात् हे देवानुप्रियाः । यूयं खड मानुष्यकेषु कामभोगेषु मा ' सज्जह' मा सज्जत - सङ्ग नो कुरुत, इत्यस्य प्रत्येकमपिसम्बन्धः । ' रज्जह' रज्यत - रागं मा कुरुत, गिज्झह ' गर्धध्वम् गृद्धिं तृष्णां मा कुरुत, 'रुज्झह' मुह्यत मोहं नो कुरुत विषयदोष मा विस्मरतेत्यर्थः, ' अज्झोववज्जह ' अध्युपपद्यध्यम् = कामभोगानां ध्यानं मा कुरुते - स्पर्थः । हे देवानुप्रियाः । एवं खलु यूयं वयमितस्तृतीये भवग्रहणे अपरविदेहवर्षे पश्चिमीय महाविदेहक्षेत्रे सलिलावत्यां सलिलावतीनामके विजये वीतशोकायाँ राजधान्यां महाबलप्रमुखाः सप्तापि च बालवयस्या राजानः = राजकुलगृहीत जन्मानः यदि इस प्रकार का तीव्र अनिष्टतर दुर्गंध रूप पुद्गल परिणाम है तो फिर इस औदारिक शरीर का कि जो इलेष्मादि नाना विध मल से परिपूर्ण हो रहा है तथा शटन पटन एवं विध्वंसन जिस का स्वाभाविक धर्म है पुद्गल परिणाम इस से भी अधिक तर अनिष्ट दुर्गंध वाला ही होगा Acharya Shri Kailassagarsuri Gyanmandir मा , ! ( तं माणं तुग्भे देवाणुपिया | माणुस्सएसु कामभोगेषु सज्जह, रज्जह गिज्झह, मुज्झह, अज्झोववज्जह) इसलिये हे देवानुप्रियों । तुम लोग मनुष्य भव संबधी काम भोगों में मत फँसो, उन में राग भाव मत करो तृष्णा मत बढाओ, मुग्ध मत बनो और न इन का ध्यान ही करो । ( एवं खलु देवाणुपिया ! तुम्हे अम्हे इमाओ तच्चे भवग्गहणे अवर विदेहवा से सलिलाबाईसि विजए बीयसोगाए रायहाणीए मह कल पामोक्खा सत्तविय बालवयंसया रायाणो होत्था ) हे देवानुप्रियों ! For Private And Personal Use Only રૂપ પુદ્ગલ પિરણામવાળું થાય ત્યારે આ ઔદારિક શરીરનું કે જે શ્લેષ્મ વગેરે ઘણા મળેાથી ભરાએલું છે—અને શટન, પતન, અને વિધ્વંસન જેનું સ્વાભાવિક ધમ છે-પુદ્ગલ પિરણામ એના કરતાં પણ વધુ અનિષ્ટ દુ ધવાળું હશે જ. ( तं मा णं तुभे देवाणुपिया | माणुस्सरस कामभोगेसु सज्जद; रज्जह गिज्झह, मुज्झह, अज्झोववज्जह ) એથી હુ દેવાનુપ્રિયે ! તમે મનુષ્યભવના કામ ભેણેમા ફસાશે નહિ, તેમાં રાગ ઉત્પન્ન કરે નહિ, તેના પ્રતિ તૃષ્ણાનું વદ્ધન કરી નહિ, મુગ્ધ થાઓ નહિ અને તેના કોઇ દિવસ પણ વિચાર કરે જ નહિ. ( एवं खलु देवाणुपिया ! तुम्हे अम्हे इमाओ तच्चे भरगहणे अवरविदेह बासे सलिलावईसि विजए वीयसोगाए रायहाणीए महव्वलपामोक्खा सत्तविय बालवयंसया रायाणो होत्था )
SR No.020353
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages845
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy