________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
गोरधर्मामृतवर्षिणी टीका अ०८ मिथिलानिरोधवर्णनम्
४७५
' इमं च णं' अस्मिन् काले खलु, अत्रार्षत्वात्सप्तम्यर्थे द्वितीया मल्ली विदे हराजवरकन्या स्नाता यावद् बह्वीभिः ' खुज्जाहिं ' कुब्जाभिः = वक्रसंस्थानाभि दसीभिः संपरिवृता यत्र कुम्भको राजा तत्रैवोपागच्छति, उपागत्य राज्ञः पादग्रहणं - चरणस्पर्शपूर्वकं नमनं करोति । ततस्तदनन्तरं खलु कुम्भको राजा मल्लीं विदेहराजवरकन्यां ' णो आढाइ ' नो आद्रियते नो परिजानाति, ' मल्ली समागता ' इत्यपि न जानाति तूष्णीकः मौनभावसहितः संतिष्ठतेस्म । ततस्तदन्तरं दुःखित होने लगा (इमं च णं मल्ली विदेहरायवरकन्ना, व्हाया जाव बहूहिं खुज्जाहिं संपरिवडा जेणेव कुंभए तेणेव उवागच्छह ) इसी समय विदेह राजवरकन्या मल्ली कुमारी स्नान कर वस्त्राभरणों से अलंकृत शरीर होकर अनेक वक्र संस्थान वाली दासियोंके साथ जहाँ कुंभकराजा थे वहां आई । (उवागच्छित्ता कुंभगस्स पायग्गहण करेइ ) आकर उसने अपने पिता कुंभक राजा के चरणों में नमे ( तरणं कुंभए मल्लि विदेहरायवरकन्नं णो आढाइ णो परियाणाइ, तुसिणीए संचिट्ठा) परन्तु व्यग्रचित्त होने से विदेह राजवर कन्या मल्ली कुमारी का कुंभक राजा ने कोई आदर नही किया और उसे इस बातका ही पता चला कि मल्लीकुमारी आई है । केवल वह मौन भाव धारण किये हुए चुपचाप बैठा रहा (तएणं मल्ली विदेहरायवरकन्ना कुंभगं एवं वयासी ) पिता की इस परिस्थिति
Acharya Shri Kailassagarsuri Gyanmandir
( इमं चणं मल्ली विदेहरायवरकन्ना व्हाया जावबहूहिं खुज्जाहिं संपरि बुडा जेणेव कुंभए तेणेव उवागच्छइ )
આ અરસામાં વિદેહરાજવર કન્યા મલ્ટીકુમારીએ સ્નાન કયું. અને ત્યાર પછી વસ્ત્રો, આભરણે તેમજ અલકારોથી અલંકૃત થઈને ઘણી વક્ર સંસ્થાનવાળી દાસીએની સાથે કુંભક રાજાની પાસે ગઈ.
( उवागच्छित्ता कुंभगस्स पायग्गहण करेइ ) मने त्यां भ्ाने तेथे पोताना પિતા કુંભક રાજાના ચરણેામાં નમન કર્યું.
( तरणं कुंभ मल्लिं विदेहरायवरकन्नं णो आढाइ, णो परियाणा, तुसिणीए संचिवइ )
વ્યાકુળ ચિત્તવાળા કુંભક રાજાએ આદર કર્યો નહિ. કે સત્કાર કર્યો નહિં થયું કે મલ્લીકુમારી આવી છે.
વિદેહરાજવર કન્યા મલ્ટીકુમારીને રાજાને તે માત્ર આટલું જ ભાન
રાજા साव भूगा थाने मेसी ४ २ह्या. ( तपणं मल्ली विदेहरायवर कन्ना कुंभ एवं वयासी) पितानी भावी डास लेने विदेशवर इन्या મલ્ટીકુમારીએ તેમને પૂછ્યું કે
For Private And Personal Use Only