________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७४
खाताधर्मकथागसूत्रे मानः अप्राप्नुवन् , बहुभिः=ः, आयैः इष्टसिद्धिउपायैः-साधनैश्च ' उप्पत्तियाहि' औत्पत्तिकाभिः स्वाभाविकीभिः-शास्त्राभ्यासेन पिनेव समुत्पन्नाभिरित्यर्थः, 'वेणइयाहि ' वैनयिकीभिा-विनयतः प्राप्ताभिः, ' कम्मयाहि' कामिकाभिः अभ्यास लब्धाभिश्च अत्रापि चकारा वाक्यालङ्कार बोधकाः, बुद्धिभिः 'परिणामेमाणे २' परिणमयन् परिणमनकुर्वन्-अमात्यैः सह विचारयन्नित्यर्थः, कमपि आयं वा उपायं वा अलभमानः 'ओहयमणसंकप्पे ' अपहतमनः संकल्या विध्वस्तमनोरथः सन् यावत् — झियायइ ' ध्यायति आर्तध्यानं कुर्वन्नास्तेस्म । जितशत्रु प्रमुख छहों राजाओं के अवसरों को, दूषणों को विवरों को.... ....एवं गुप्तदोषों को देखने की ताक में रहने लगा-परन्तु जब अपने इन शत्रुओं के उसे अवसर दूषण आदि देखने में नहीं आये तब उसने पहूहि, आयेहिं य, उवाएहिं य, उप्पत्तियाहिं य, वेणइयाहि य, कम्मयाहि य परिणामियाहि य बुद्धीहिं परिणामेमाणे २) अनेकविध इष्ट सिद्धिकारक उपायों से उन्हें परास्त करने की बात सोची तथा औत्पत्तिकी, वैनयिकी, कार्मिकी एवं परिणामि की बुद्धियों से मंत्रियों के साथ बैठकर बार २ इस बात का विचार भी किया परन्तु इस स्थिति में उसे (किं चि आयं वा उवायं वा अलभमाणे) जब इष्ट सिद्धिकारक कोई भी उपाय नजर नहीं आया तब वह (ओहयमणसंकप्पे जाव झियायइ) अपहत मनः संकल्प होकर अर्तध्यान करने लग गया
જિતશત્રુ પ્રમુખ છએ રાજાઓના અવસરોને, દૂષણેને, વિવરને અને ગધ દેને જોવા માટે લાગ જોતા બેસી રહ્યા. પણ જ્યારે આ કામમાં પણ તે સફળ થઈ શક્યા નહિ એટલે કે શત્રુ પક્ષના દૂષણે વગેરે તે જાણી શક્યા નહિ ત્યારે તેમણે
(बहूहि, आएहिं य उवाएहिं य उप्पत्तियाहिय, वेणइयाहिय, कम्मयाहिय, परिणामियाहिय, बुद्धीहिं परिणामे माणे २)
જાતજાતના ઈષ્ટ સિદ્ધિ કરનારા ઉપાયથી તેઓને હરાવવાની વાત ઉપર વિચાર કર્યો, તેમજ ઔત્પાતિકી, વિનચિકી, કાર્મિક અને પરિણામિક બુદ્ધિએથી મંત્રીઓની સાથે બેસીને વારંવાર આ સમસ્યા ઉપર મંત્રણ પણ ४१ ५५५ मेवी भी२ तभी तमान (किं चि आय वा उपाय वा अलभमाणे ... न्यारेट सिद्धि माटेने। ७ ५] Bायणाय नहि त्यारे (ओहयमण संकप्पे जाव झियायइ) भी इन आत ध्यान ३२१. सा.
For Private And Personal Use Only