SearchBrowseAboutContactDonate
Page Preview
Page 529
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मनगारधर्मामृतवषिणो टीका अ०८ मिथिलानिरोधवर्णनम् 'णिरसंचारं' निः संचारं यथा जनानां प्रवेशनिर्गमरूपः संचारस्तत्र न स्यात् तथा; 'णिरुच्चारं ' निरुच्चारं-उन-उर्ध्व चरण-माकारस्योपरिभागेन गमनागमनरूपं जनानां यथा न भवेत् तथा, इदं दूयं क्रिया विशेषणं यद्वा-निरुच्चारम्-उच्चार। पुरीषं तद्विसर्थ यज्जनानां वहिर्गमनं तद्रहितं यथा स्यात् तथा, सर्वतः सर्वदिक्षु-समन्तात् सर्वविदिक्षु ' ओलंभित्ताणं ' अवरुध्य वेष्टयित्वा तिष्ठन्तिस्म । .. ततस्तदन्तरं खलु स कुम्भको राना मिथिलां राजधानीमवरुद्धां ज्ञात्वा 'अभंतरियाए ' आभ्यन्तरिकायाम् = अभ्यन्तरवर्तिन्याम् उपस्थानशालायामूआस्थानमण्डपे सभास्थान इत्यर्थः, सिंहासनवरगत:-राज्ञः प्रधानासनसमुपविष्टः, तेषां जितशत्रुप्रमुखाणां षण्णां राज्ञाम् अन्तराणि-अवसराणि, छिद्राणि-दूषणानि, विवरान् एकान्तान्, मर्माणि गुप्तदोपान् अत्र चकारो वाक्यालङ्कारपरः, अलममिहिला-तेणेव उवागच्छंति ) जितशत्रु प्रमुख वे छहों राजा जिस तरफ मिथिला नगरी थी उस ओर बढे ( उवागच्छित्ता मिहिलं रायहाणि णिसंचारं णिसंच्चारं सवओं समंता ओरंभित्ताणं चिट्ठति ) वहां आकर उन्हों ने उस मिथिला राजधानीको सघ ओरसे घेर लिया-इससे मनुष्योंका आना जाना रुक गया-यहां तक हो गया कि कोई भी व्यक्ति कारण सर भी बाहर नहीं निकल सका (तएणं से कुंमए राया मिहिलं रायहार्णि रुद्रं जाणित्ता अब्भतरियाए उवट्टाणसालाए सीहासंणवरगए) इस के अनन्तर कुंभक राजा ने अपनी राजधानी मिथिला नगरी को शत्रुओं द्वारा रुद्ध जाना-तय किले की भीतर रहे हुए सभामंडप में स्थित सिंहासन पर बैठकर वह (तेसिं जियसत्तू पामीक्खाणं छण्हं राईण अंतराणि छिद्दाणि य विरहाणि य मम्माणि य अलभमाणे) उन જિતશત્રુ પ્રમુખ છએ રાજઓ મિથિલા નગરી તરફ વધ્યા. (उवागच्छित्ता मिहिलं रायहाणि णिस्संचारं णिसंचार सबओ समंता ओसंमित्ताणं चिट्ठति ) ત્યાં મિથિલા નગરીની પાસે આવીને ચોમેર તેઓએ ઘેરો નાખ્યો. આ રીતે માણસની અવર જવર સદંતર બંધ થઈ ગઈ. तएण से कुंभए गया मिहिलं रायहाणि रुद्धं जाणित्ता अन्भंतरियाए उवहोणसालाए, सीहासणवरगए ) । ત્યારબાદ જયારે કુંભક રાજાએ પોતાની રાજધાની મિથિલા નગરીને શત્રુઓ વડે ઘેરાએલી જોઈ ત્યારે તેઓ કિલ્લાની અંદર સભાખંડમાં સિંહાસન ઉપર બેસીને ( तेसि जियसत्तू पामोक्खाणं छण्हं राईणं अंतराणि छिद्दाणि य विरहाणि य मम्माणि य अलभमाणे) पा ६० For Private And Personal Use Only
SR No.020353
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages845
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy