________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४१२
हाताधर्मकथागस
मल्ली विदेहरायवरकन्नाकुभगं एवं वयासी-तुब्भेणं ताओ अण्णदा मम एज्जमाणं जाव निवसेह, किण्णं तुब्भं अज्ज ओहय मण संकप्पे जाव झियायह?, तएणं कुंभए मल्लिं विदेहरायवरकन्नं एवं वयासी-एवं खलु पुत्ता तव कज्जे जियसत्तूप्पमुखहिंछहिं राईहिं दूया संपेसिया, तेणं मए असकारिया जाव निच्छुढा, तएणं ते जियसनपामोक्खा तेसिं दूयाणं अंतिए एयम सोच्चा परिकुविया समाणा मिहिलं रायहाणिं निस्संचारं जाव चिट्ठति । तएणं अहं पुत्ता तेसिं जियसत्तपामोक्खाणं छण्हं राईणं अंतराणि४ अलभमाणे जाव झियामि, तएणं सा मल्ली विदेहरायवरकन्ना कुंभयं रायं एवं वयासी-माणं तुम्भं ताओ ! ओहयमणसंकप्पा जाव झियायह, तुब्भेणं ताओ तेसिं जियसत्तूपामोक्खाणं छण्हं राईणं पत्तेयं रहसियं दूयसंपेसे करेह, एगमेगं एवं वदह-तव देमि मल्लिं विदेहरायवरकण्णं तिकट्ट संझाकालसमयंसि पविरलमणुसांस निसंतंसि पत्तेयं २ मिहिलं रायहाणि अणुप्पवेसेह अणुप्पवेसित्ता गन्भघरएसु अणुप्पवेसेह, मिहिलाए रायहाणीए दुवाराइं पिहेह, पिहित्ता रोहसज्जे चिट्ठह, तएणं कुंभए एवं० तं चेव जाव पवेसेह, रोहसज्जे चिट्टइ ॥ सू० ३४ ॥
टोका- 'तएणं ते ' इत्यादि । ततस्तदनन्तरं खलु जियशत्रुप्रमुखाः षडपि राजानो यौव मिथिला नगरी तत्रैवोपागच्छन्ति, उपागत्य मिथिलां राजधानी
'तएणं ते जियसत्तू पामोक्खा' इत्यादि ॥ टोकार्थ-(तएणं) इसके बाद (जियसत्तू पामोक्खा छप्पिरायाणो जेणेव
(तएणं ते जियसत्तू पामोक्खा ) इत्यादि
टीकार्थ-(तएणं ) त्या२ मा (जियसत्त पामोक्स्वा छप्पिरायाणो जेणेव मिहिला तेणेव उवागच्छंति )
For Private And Personal Use Only