________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मनगारधर्मामृतवर्षिणी टीका अ० ८ मिथिलानिरोधवर्णनम् ४७१ पागच्छति उपागत्य मिथिलामनुप्रविशति, अनुमविश्य मिथिलाया द्वाराणि 'पिहेइ' पिदधाति आवृणोति । पिधाय 'रोहसज्जे ' रोधसज्जः रोधेन शत्रुभयात् गमनागमनमार्गमवरुध्य सज्जः=रक्षां कुर्वन् तिष्ठति ॥ सू० ३३ ॥
मूलम्-तएणं ते जियसत्तूपामोक्खा छप्पिरायाणो जेणेव मिहिला तेणेव उवागच्छति, उवागच्छिता मिहिलं रायहाणि णिस्संचारं णिरुच्चारं सव्वओ समंता ओरंभित्ताणं चिट्ठति, तएणं से कुंभए राया मिहिलं रायहाणिं रुद्धं जाणित्ता अब्भंतरियाए उवट्टाणसालाए सीहासणवरगए तेसि जियसत्तूपामोक्खाणं छण्हं राईणं अंतराणिय छिद्दाणिय विरहाणियमम्माणि य अलभमाणे बहूहिआएहि य उवाएहिं य उप्पत्तियाहि य वेणइया एहि य कम्मयाहि य परिणामियाहि य बुद्धीहिं परिणामेमाणे२ किंचि आयं वा उवायं वा अलभमाणे ओहयमणसंकप्पे जाव झिया, यह । इमं च णं मल्ली विदेहरायवरकन्ना बहाया जाव बहहिं खुज्जाहिं संपरिवुडा जेणेव कुंभए तेणेव उवागच्छइ, उवागच्छित्ता कुंभगस्स पायग्गहणं करेइ । तएणं कुंभए मल्लिं विदेहरायवरकन्नं णो आढाई नो परियाणाइ तुसिणीए संचिट्ठइ । तएणं ___ वहां आते ही वह मिथिला नगरी में प्रविष्ट हो गया । (अणुपविसित्ता मिहिलाए दुवाराई पिहेह, पिहित्ता रोहसज्जे चिट्ठइ) प्रविष्ट होकर उसने मिथिला के द्वारों को बंद करवा दिया और शत्रु के भय से आने जाने के मार्ग को रोक कर अपनी रक्षा करने में तल्लीन हो गया ॥ सूत्र ३३ ॥
ત્યાં આવતાં જ મિથિલા નગરીમાં તેઓ પ્રવિષ્ટ થયા (अणुपविसित्ता मिहिलाए दुवाराई पिहेइ, पिहित्ता रोहसज्जे चिट्ठइ)
પ્રવેશીને તેમણે મિથિલાના દરવાજાઓને બંધ કરાવી દીધા અને શત્રુની બીકથી આવવા જવાના માર્ગોને પણ રોકીને પોતાની રક્ષા માટે તેઓ તત્પર थ६ गया. ॥ सूत्र " ३३"
For Private And Personal Use Only