________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
E
शाताधर्मकथासूत्र मल्ली विदेहरानवरकन्या कुम्भ राजानमेवं वक्ष्यमागप्रकारेण, अब हो-हे तात! यूयं खलु अन्यदा अन्यस्मिन् समये माम् ' एज्जमाणं ' एजमानाम् आगच्छन्ती यावत् -दृष्ट्वा, आदियधे, परिजानीय, उत्सङ्गे निवेसेह ' निवेशयथ, किं-केन कारणेन खलु यूयमद्योपहतमनः संकल्पो यावत्-ध्यायथ आर्तध्यानं कुरुथ ? ततः
मल्लीवचनश्रवणानन्तरं कुम्भको राजा मल्ली विदेहराजवरकन्यामेवमवादीहे पुत्रि ! एवं खलु तव कार्ये विवाहरूपं कार्य निमित्तीकृत्यर्थः, जितशत्रप्रमुखैः षड्भीराजभिताः संप्रेषिताः, ते खलु मया 'असकारिया' असत्कृताः अनादृता को देखकर उस विदेहवरराजकन्या मल्लिकुमारी ने उन से पूछा-(तुम्मे गं ताओ अण्णया ममं एज्जमाणं जाव निवेसेह, किण्ण तुम्भ अज्जे ओहयमणसंकप्पे जाव झियायह ) हे तात ! पहिले जब कभी आप मुझे आती हुई देखते थे तो उस समय मेरा आदर करते थे-मुझे जानलेते थे, और अपनी गोद में बैठा लेते थे-परन्तु आज क्या कारण है जो आप अपहतमनः संकल्प होकर चिन्ताग्रस्त बैठे हुए है।
(तएणं कुंभए मल्लि विदेहरायवरकन्नं एवं क्यासी) इस प्रकार सुन कर राजाने अपनी विदेह राजवर कन्या मल्लोकुमारी से कहा( एवं खलुपुत्ता। तब कज्जे जिय सत्तूप्पमुखेहिं छहिं राई हिं दूया संपे सिया तेणं मए असक्कारिया जाव निच्छूडा, तएणं ते जियसत्तू पामो. क्खा तेसि दयाणं अंतिए एयमढे सोच्चा परिकुविधा- समाणा मिहिलं रायहाणिं निस्संचारं जाव चिट्ठति ) हे पुत्रि! तुम्हारे साथ वैवाहिक
( तुब्भे णं ताओ अण्णया ममं एज्जमाणं जाव निवेसेह किणं तुभं अज्जे ओहयमण संकप्पे जाव झियायह
હે પિતા! પહેલાં ગમે ત્યારે મને આવી જતા ત્યારે મારો તમે આદર કરતા હતા, મને જાણી લેતા હતા અને મને પોતાના ખેળામાં બેસાડતા હતા પણ આજે શું કારણ છે કે તમે ઉદાસ થઈને આર્તધ્યાનમાં બેઠા છે, ( तरण कुंभएमल्लि विदेहरायवरकन्न एवं बयासी) मा रीते राग वि. રાજવર કન્યાની વાત સાંભળીને તેણે કહ્યું કે –
(एवं खलु पुत्ता तब कज्जे जियसत्तूप्पमुखें हिं छहिं राईहिं दूया संपेसिया,तेणे मए असक्कारिया जाव निच्छुढा, तएणं ते जियसत्तू पामोक्खा तेसिं याणं अंतिए एयमढे सोच्चा परिकुत्रिया समाणा मिहिलं रायहाणि निस्संचारं जाव चिहति)
For Private And Personal Use Only