SearchBrowseAboutContactDonate
Page Preview
Page 521
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४६५ - naranasi ीका श्र० ८ षड्राजयुद्धनिरूपणम् मल्लदामेणं' सकोरण्टमाल्यदाम्ना=कोरष्ट पुष्पमात्मदामयुक्तेन 'छत्तेणं धरिज्जमाणेणं उदधुत्रमाणाहिं सेवरचामराहि' छत्रेण ध्रियमाणेन स्वस्वभृत्येन उद्घयमानैः श्वेतवरचामरैश्व युक्ताः, 'मध्याह्यगयरहपवर जोहकलियाए महाहय' गजरथमवर योधकलितया = महान्तश्च हयगजरथप्रवरयोधाश्चेति समाहारद्वन्द्वः महाहयगजरथप्रवरयोधं, सेनाङ्गत्वादेकवद्भावः तेन कलितया = युक्तया, अतएव - चतुरङ्गिण्या सेनया सार्धं संपरि कृताः 'सब्बिड्डीए' सर्वद्धर्घा = राजचिह्नादि रूपया युक्तः यावद् -- रवेण = युद्धोत्साहवर्धकतुर्यादि शब्देन स्वकेभ्यः स्वकेभ्यो नगरेभ्यो यावद् निर्गच्छन्ति, नित्य, एकत: एकत्र - एकस्मिन् स्थाने मिलन्ति, मिलित्वा ते जितशत्रुममुखाः पडपि राजानो यत्रैव मिथिलानगरी, तत्रैव प्राधारयन् गमनाय = गन्तुं प्रवृत्ता इत्यर्थः ॥ मू० ३२ ॥ " प्रवर योधाओंसे कलित चतुरंगिणी सेना को साथ लेकर अपने २ नगरों से बाहर निकले । हाथी पर जब ये राजा जन बैठे हुए थे उस समय इन के ऊपर छत्रधारी भृत्यों ने कोरंटक पुष्प माल्य दाम से युक्त छत्र ताना हुआ था। चामर ढोरने वाले भृत्यजन उस समय इन के ऊपर श्वेतवर चामर होर रहे थे । ये समस्त राजाजन राज्यार्थ आह्लाद जनक रूप सर्वद्धि से युक्त होकर ही उत्साह वर्धक तुर्यादि के शब्दों द्वारा संस्तुत होते हुए - अपने २ नगरों से निकले थे । ( निग्गच्छित्ता एगयाओ मिलायंति - मिलायित्ता, जेणेव मिहिला तेणेव पहारेत्थ गमणाए ) निकल कर ये सब एक स्थान पर मिल गये। मिलने के बाद ये सब जितशत्रु प्रमुख - छहों राजा फिर वहांसे मिथिला नगरीकी ओर चल दिये । सू. ३२ | હાથીઓના ઉપર સવાર થઇને મેાટા ઘેાડાઓ, હાથીએ, રથા અને બહાદૂર ચાદ્ધાઓની ચતુર'ગિણી સેના સાથે લઈને પાતપેાતાના નગરની બહાર નીકળ્યા. હાથીઓ ઉપર જયારે બધા રાજાએ બેઠા હતા તે વખતે છત્રધારી ભ્રત્યે એ તેમના ઉપર કારટક પુષ્પમાલ્ય દામવાળું છત્ર ધર્યું હતું.. ચામર ભૃત્યજને તે સમયે તેમના ઉપર સફેદ ચામા ઢાળતા હતા. તે બધા રાજ રાજ્યાં આહ્લાહિરૂપ સદ્ધિયુક્ત થઈને ઉત્સાહ વધારનાર તુર્યાદિના શબ્દો વડે સસ્તુત થતા પાતપાતાના નગરાથી બહાર નીકળ્યા હતા. ઢાળનારા ( निग्गच्छित्ता एगयाओ मिलायंति-मिलायित्ता, जेणेव मिहिला तेणेत्र पहारेत्थ गमणाए ) ખહાર નીકળીને તે બધા એક સ્થાને એકઠા થયા. એકઠા થઇને તેઓ બધા જીતશત્રુ પ્રમુખ છએ રાજાએ ત્યાંથી મિથિલા નગરી તરફ રવાના થયા.ાસૢ૦૩૨ા क्षा ५९ For Private And Personal Use Only
SR No.020353
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages845
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy