________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शाताधर्मकथासूत्र सारिताः । तत्-तस्मात् श्रेयः खलु हे देवानुपियाः ! अस्माकं कुम्भकाय कुम्भकपराजयाय 'जत्तं' यात्रां-युद्धयात्रां ग्रहीतुं-स्वीकर्तुं श्रेय इति पूर्वसम्बन्धः । इति कृत्वा-इति परामृश्य-विचार्य, परस्परस्यैतमर्थ प्रतिशृण्वन्ति, स्वीकुर्वन्ति, प्रतिश्रुत्य, ते जितशत्रुप्रमुखाः षडपि राजानः स्नाताः सनद्धाः युद्धोपकरण-कावादि धारणेन सज्जीकृतशरीराः, हस्तिस्कन्धवरगताः-गजोपरिसमारूढाः, 'सकोरंट पहुँचे-घहां उसने हमलोगों के दूतों का कोई भी सत्कार और सन्मान नहीं किया-किन्तु उन्हें अपमानित कर अपने महल के पिछले छोटे दरवाजे से बाहिर निकलवा दिया-तं) अतः-(सेयं खलु देवाणुपिया ! अम्ह कुंभगस्सजत्तं गेण्हित्तए त्ति कटु अण्णमण्णस्स एयमढे पडिसुणेति, पडिसुणित्ता, बहाया, सण्णद्धा हत्थिकंधवरगया सकोरंटमल्ल दामेणं छत्तेणं धरिजमाणेणं उधुयमाणाहिं सेयवरचामराहिं महयो हयगयरहपवरजोहकलियाए चाउरंगिणीए सेणाए सद्धि संपरिषुडा सव्विडीएजाव निग्गच्छति) हम लोगोंको अब यही कर्तव्य श्रेयस्कर है कि हम लोग कुम्भक राजा को पराजित करने के लिये उन पर चढाइ कर दें।
इस प्रकार का जब उन सब का परामर्श हो चुका तब सब ने एक मत हो इस बात को मान लिया। मन लेने के बाद वे जितशत्रु प्रमुख सय ही राजा नहा धोकर युद्धोपकरणों से सुसज्जित हो गये । और हाथियों के स्कंधों पर आरूढ होकर महान २ हयों से-गजों से रथों से આપણા દૂતનો સત્કાર કે સન્માન કંઈજ કર્યું નથી, અને તેમને અપમાનિત કરીને પિતાના મહેલના પાછલા નાના બારણેથી બહાર કાઢી મુકાવ્યા છે (૪) એથી
( सेयं खलु देवाणुप्पिया ! अम्हं कुंभगस्स जत्तं गेण्हित्तए तिकटु अण्ण मण्णस्स एयमढे पडिसुणेति,परि सुणित्ता, हाया सण्णद्धा, हत्यिकंधवरगया सको. रटमल्लदामेणं छत्तेणं धरिज्जमाणेणं उद्धयमाणाहिं सेयवरचामराहिं महया हय. गयरहपवरजोहकलियाए चाउरंगिणीए सेणाए सद्धि संपरिखुडा सविडीए जाव रवेणं सएहिं २ नगरेहितो जाव निग्गच्छंति )
હવે અમારા માટે એક જ કર્તવ્ય શ્રેયસ્કર લાગે છે કે અમે કુંભક રાજાને હરાવવા માટે તેમના ઉપર આક્રમણ કરીએ. . જ્યારે આ પ્રમાણે બધાએ વિચાર કર્યો ત્યારે સહુએ એકમત થઈને આ નિર્ણય સ્વીકારી લીધું. ત્યારપછી જીતશત્રુ પ્રમુખ બધા રાજાઓ સ્નાન કરીને યુદ્ધ માટેનાં બધાં સાધનોથી સુસજજ થઈ ગયા અને તેઓ બધા
For Private And Personal Use Only