________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भनगारधर्मामृतवर्षिणो टी० अ०८ पराजयुद्धनिरूपणम
vi __ ततः खलु ते जितएत्रुप्रमुखाः षडपि राजानस्तेषां दतानामन्तिके समीपे, एतमर्थ श्रुत्वाकर्णगोचरीकृत्य निशम्य अर्थमवगम्य' आशुरुप्ताः-शीघ्र क्रोधाविष्टाः ' अण्णमण्णस्स' अन्योन्यस्य परस्परस्य दूतसंप्रेषणं कुर्वन्ति, कृत्वा एवंवक्ष्यमाणमकारेण, अवादिषुः-हे देवानुप्रिया ! एवं खलु अस्माकं पण्णां राज्ञां दताः युगपदेव यावदसत्कृत्यासंमान्यापद्वारेण ‘णिच्छूढा' निक्षिप्ताः= निः
(तं ण देइण सामी! कुंभए मल्लि विदेहरायवरकन्न साणं २ राइणं एयमह नि वेदेति) अतः हे स्वामिन् ! आप निश्चय समझें-कुंभकराजा अपनी विदेह राजवरकन्या मल्लीकुमारी को नहीं देता है। ऐसा कहकर उन छहों दूतों ने इसी उक्त अर्थ की पुष्टी अपने २ राजा ओं के समक्ष की। (तएणं से जियसत्तू पामोक्खा छप्पिरायाणो तेसिं याणं अन्तिए एयमट्ट सोच्चा निसम्म असुरुत्ता अण्णमण्णस्म दूय संपेसणं करेंति ) इसके बाद उन जितशत्रु प्रमुख छहों राजाओं ने दूतों के मुखसे इस बात को सुनकर और उसे समझ कर क्रोधित हो अपने २ दूतों को एक दूसरे राजा के पास भेजा ( करित्ता एवं क्यासी-एवं खलु देवाणुप्पिया ? अम्हं छह राईण या जमगसमगं चेव जाव णिच्छूडा) भेज कर उन दूतों से यह समचार कहलवाये-हे देवानुप्रियों ! देखों हम छहों राजाओ के दूत एक ही समय कुंभक राजा के पास __ (तं ण देइणं सामी ! कुंभए मल्लिं विदेहरायवरकन्नं साणं २ राईणं एयमढे निवेदेति)
એથી હે સ્વામિન ! તમે ચોક્કસપણે આ જાણુંલે કે કુંભક પિતાની વિદેહરાજવર કન્યા મલ્લીકુમારી આપશે નહિ આ પ્રમાણે કહીએ છીએ તો એ પિતાપિતાના રાજાઓની સામે પિતાના મતની પુષ્ટિ કરી. .
( तएणं से जियसत्तू पामोक्खा छप्पि रायाणो तेसिं दूयाणं अंतिए एवमटुं सोच्चा निसम्म आसुरूत्ता अण्ण मण्णस्स दूयसंपेसणं करेंति ) ।
ત્યારબાદ જીતશત્રુ પ્રમુખ છએ રાજાએ દૂતના મુખેથી આ પ્રમાણે વાત સાંભળીને અને તેને બરાબર સમજીને ગુસ્સે થયા અને પિતાપિતાના તેને એક બીજા રાજાની પાસે મોકલ્યા.
(करिता एवं वयासी एवं खलु देवाणुप्पिया ! अम्हं राईणं या जमगसमगंचेव जाव णिच्छूढा)
તેઓએ તે તેની સાથે આ જાતને સંદેશ મોકલ્યું કે હે દેવાનુપ્રિયે! આપણું એ રાજાઓને તે એક વખતે કુંભકરાજાની પાસે ગયા. ત્યાં તેણે
For Private And Personal Use Only