________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
हाताधर्भकथासूत्रे मूलम्-तएणं से कुंभए राया इमीसे कहाए लद्धटे समाणे बलवाउयं सदावेइ, सदावित्ता एवं वयासी-खिप्पामेव० हय जाव सेण्णं सन्नाहेह जाव पच्चप्पिणइ, तएणं कुंभए बहाए सण्णद्धे हत्थिखंध० सकोरंट० सेयवरचामरहिं० महया मिहिलं मज्झमज्झेणं णिजाइ, णिजित्ता विदेहं जणवयं मझमज्झेणं जेणेव देस अंते तेणेव उवागच्छइ, उवागच्छित्तो खंधावरनिवसं करेइ, कृत्वा, जियसत्तपामो. क्खा छप्पियरायाणो पडिवालेमाणे जुज्झसज्जे पडिचिटइ. तएणं ते जियसत्तपामोक्खा छप्पिय रायाणो जेणेव कुंभए तेणेव उवागच्छंति, उवागच्छित्ता कुभएणं रन्ना संद्धि संपलग्गा यावि होत्था, तएणं ते जियसत्तूपामोक्खा छप्पि रायाणो कुंभयं रायं हयमहियपवरवीरघाइयनिविडियचिधद्धयप्पडागं किच्छप्पाणोवगयं दिसो दिसिं पडिसहिंति, तएणं से कुंभए जियसत्तूपामोक्खेहिं छहिं राईहिं हयमहित जाव पडिसेहिए समाणे अत्थामे अबले अवीरिए जाव अधारणिज्जमितिकट्टु सिग्धं तुरियं जाव वेइयं जेणेव मिहिलातेणेव उवागच्छइ, उवागच्छित्ता मिहिलं अणुपविसित्ता मिहिलाए दुवाराइं पिहेइ, पिहित्तारोहसज्जे चिट्रइ ।।सू०३३॥ टीका-'तएणं' इत्यादि । ततस्तदनन्तरं खलु स कुम्भको राजाऽस्याः _ 'तएणं से कुंभए राया' इत्यादि । टीकार्य-(तएणं इसके बाद (से कुंभए इमीसे कहाए लढे समाणे पल
तएणं से कुभएराया इत्यादि । A-(त एण) त्या२ पछी (से कुभए इमीसे कहाए लट्ठे समाणे बल
For Private And Personal Use Only