SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनगारधर्मामृतवर्षिणी टीका अ० ८ षड्राजयुद्धनिरूपणम् પ્રદર્શ असमान्य, च 'अवदारेणं' अपद्वारेण= भवनपश्चाद्भागस्थित लघुद्वारेण ' णिच्छुभावेइ ' निःसारयति । , ततस्तदनन्तरं खलु ते जितशत्रुप्रमुखानां षण्णां राज्ञां दूताः कुम्भकेन राज्ञा, असत्कारिताः असन्मानिता अपद्वारेण निःसारिता सन्तः यत्रैव स्वकाः २ = आत्मीयाः २, ' जाणवया' जानपदाः = देशाः, यत्रैव स्वकानि २ नगराणि, यचैव स्वकाः २ राजान आसन्, तत्रैवोपागच्छंति, उपायुगत्य करतलपरिगृहीतं दशनखं शिर आवर्त मस्तकेऽञ्जलिं कृत्वा, एवमवादिषुः - हे स्वामिन् ! रिय अवद्दारेणं णिच्छुभावेह ) हे दूतों ! मैं अपनी पुत्री विदेह राजवर कन्या मल्लीकुमारी तुम्हारे राजाओं के लिये नही दूंगा " ऐसा कहकर उसने उन दूतों का न कोई सत्कार किया और न कोई सन्मान ही किया किन्तु उन्हें भवन के पीछे भाग के छोटे से दरवाजे से बाहिर निकाल दिया । (तपणं जियसत्तू पामोक्खाणं छण्हं राईण दूधा कुंभएण रन्ना असक्कारिया असम्माणिया अवहारेण णिच्छुभाविया समाणा जेणेव सगार जाणवया जेणेव सयाई२ णगराई जेणेव सगा २ रायाणो तेणेव उवागच्छंति ) इस तरह उन जितशत्रु प्रमुख राजाओं के वे दूत कुंभक राजा से असत्कृत एवं असंमानित होते हुए जब महल के पिछले छोटे से द्वार से बाहिर निकाल दिये गये तब वे वहां से प्रस्थित होकर जहां अपना २ जनपद था, वहां अपने २ नगर थे, और उन में भी जहां अपने २ राजा थे वहां आ गये । असक्काfरय असम्माणिय अवदारणं णिच्छुभावेइ ) “ હું દૂતે મારી પુત્રી વિદેહરાજવર કન્યા મલ્ટીકુમારી તમારા રાજાઆને આપીશ નહિ. ” આ પ્રમાણે કહીને રાજાએ તાના કોઈ પણ રૂપમાં સત્કાર અને સન્માન ન કરતાં તેએને પેાતાના મહેલના પાછળના નાના મારણેથી બહાર કાઢી મૂક્યા. (तरणं जियसत्तू पामोक्खाणं छन्हें राईणं दुया कुंभरणं रन्ना असक्कारिया असम्माणिया अवदारणं णिच्छुभाविया समाणा जेणेव सगार जाणवया जेणेव साई २ नगराई जेणेव सगार रायाणो तेणेव उवागच्छंति ) આ પ્રમાણે જીતશત્રુ પ્રમુખ રાજાએના તે તે કુંભકરા વડે અસત્કૃત અને અસમાનિત થતાં જ્યારે મહેલના પાછલા બારણેથી બહાર કાઢી મૂકવામાં આવ્યા ત્યારે તેઓ ત્યાંથી રવાના થઇને જ્યાં તેમનેા જનપદ (દેશ) હતા, જ્યાં તેમનું નગર હતું અને તેમાં પણ જ્યાં તેમના રાજા હતા ત્યાં પહોંચ્યા. For Private And Personal Use Only
SR No.020353
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages845
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy