________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
પ્રઃ
ज्ञाताधर्मकथाङ्गसूत्रे
(
प्रत्येकं २ करतल परिगृहीतं शिर आवर्त मस्तकेऽञ्जलिं कृत्वा स्वेगं स्वेषां राज्ञां aणाई' वचनानि= कथनानि निवेदयन्ति स्म । ततस्तदनन्तरं स कुम्भको राजा तेषां दुतानामन्तिके - समीपे, एतमर्थ ' जितशत्रप्रमुखाः पडपि राजानो मल्ली ञ्छन्ति ' इत्येतद्रूपं वृत्तान्तं श्रुत्वा ' आसुरुते ' आशुरुप्तः = शीघ्रं क्रोधाविष्टः, यावत् त्रिवलिकां= रेखात्र पयुतां भ्रुकुटिं=भ्रुवः कौटिल्यं ललाटे कुर्वन् एवं वक्ष्य माणप्रकारेण, अवादीत् = हे दूताः 'नो दास्यामि खलु अहं युष्माकं राजभ्यो मल्लीं विदेहराजवरकन्याम्' इति कृत्वा = इत्युक्त्वा तान् षडपि दूतान् असत्कृत्य, तेणेव उवागच्छंति) प्रवेश कर जहां कुंभक राजा थे वहां आये (उवागच्छत्ता पत्तेयं २ करयल परिग्गहियं सिरसावत्तं दसनहं मत्थए अंजलि कट्टु साणं २ राईणं वयणाणि निवेदेति ) वहां आकर उन सबने भिन्न २ रूप से कुंभक राजा को दोनों हाथों की अंजलि बनाकर और उसे मस्तक पर रखकर नमस्कार किया - नमस्कार कर के फिर उन्हों ने क्रमश अपने २ राजा का कथन उसे सुनाया - ( तरणं से कु भए तेसिं योणं अन्तिए एयम सोच्चा आसुरुत्ते जाव तिवलियं भिउडिं एवं बयासी ) जितशत्रु प्रमुख छहों ही नृपति मेरी पुत्री मल्लीकुमारी को चाह रहे हैं इस प्रकार का समाचार उन दूतों के पास से सुनकर वह कुंभक राजा इकदम क्रोधित हो गया और उसी समय उसकी त्रिवलियुक्त भ्रकुटि मस्तक पर चढ़ गई।
इसी आवेश में उसने उन दूतों से इस प्रकार कहा - ( न देमि णं अहं तु मल्ली विदेह रायवरकण्णं त्ति कटुते छप्पिदुए असक्का( उवागच्छित्ता पत्तेये २ करयलपरिग्गहियं सिरसावत्तं दसनहं मत्थर अंजलि कहुँ साणं र राईणं वयणाणि निवेदेति )
ત્યાં જઈને તેઓ બધાએ જુદા જુદા રૂપમાં કુભક રાજાને અને હાથની અંજલિ પતાવીને અને તેને મસ્તકે મૂકીને નમસ્કાર કર્યા અને નમસ્કાર કરીને તેઓએ વારાફરતી પાતપોતાના રાજાનો સ ંદેશા તેમને કહી સંભળાવ્યે.
( त से कुंभए तेर्सि दूयाणं अंतिए एयमहं सोच्चा आसुसत्तेजाव तित्र लियं भिउडिं एवं दयासी )
જીતશત્રુ પ્રમુખ છએ છ રાાએ મારી પુત્રી મલ્ટીકુમારીને ચાહે છે આ જાતને સ ંદેશ તેના માંથી સાંભળીને કુંભક રાજા એકદમ ગુસ્સે થઈ ગયા અને ત્રણે રેખાઓવાળી તેમની ભ્રકુટી ભમરા વર્ક થઇ ગઈ.
ક્રાધના આવેશમાં રાજાએ તે તેને કહી સંભળાવ્યુ` કે~~
( न देमि णं अहं तु मल्ली विदेrरायवर कण्णं त्ति कहु ते छप्पिए
For Private And Personal Use Only