________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अंगारधर्मामृतवर्षिणी टीका अ० ८ पराजयुद्ध निरूपणम्
४५९
निग्गच्छित्ता एगयओ मिलायंति, मिलायित्ता जेणेव मिहिला तेणेव पहारेत्थ गमणाए ॥ सू० ३२ ॥
टीका- ' तरणं तेर्सि' इत्यादि । ततस्तदन्तरं तेषां जितशत्रुप्रमुखाणां षण्णां राज्ञा दूता यत्रैव मिथिला नगरी तत्रैव 'प्राधारयद् गमनाय ' गन्तुमुद्यताः । ततः खलु षडपि दूता यत्रैव मिथिला तत्रैवोपागच्छति, उपागत्य मिथिलाया अग्गुज्जाणंसि ' अग्रोधाने = प्रधानोद्याने, प्रत्येकं २ 'खंधावारनिवेस ' स्कन्धावारनिवेशं=शिविरस्य ' छावनी ' इति भाषा प्रसिद्धस्य निवेश स्थापनं कुर्वन्ति, कृत्वा, मिथिला राजधानीमनुप्रविशन्ति, यत्रैव कुम्भको राजा तत्रैवोपागच्छति, उपागस्थ
"
'तएणं तेसिं जियसत् पामोक्खार्ण ' इत्यादि ।
टीका (i) इसके बाद ( तेसिं जियसत्तू पामोक्खाणं छण्ह राईणं ) उन जितशत्रु प्रमुख छहो राजाओं के (दुयों) दूत ( जेणेव मिहिला ) जहां वह मिथिला नगरी थी ( तेणेव पहारेत्थ गमणाए ) उस ओर अपने २ स्थान से चल दिये (तएणं छप्पियदूद्या जेणेव मिहिला तेणेव उवागच्छति ) चलते २ वे छहों ही दूत एक ही साथ जहां मिथिला नगरी थी वहां आये । ( उवागच्छिसा मिहिलाए अग्गुज्जाणंसि पत्तेयं २ खंधावारनिवेस करेंति, करिता मि. हिलं रायहाणि अणुपविसंति) वहां आकर मिथिलानगरी प्रधान उद्यान में सबने अलग २ अपनी २ छावनी डाल दी । छावनी डालकर फिर वे मिथिला नगरी में प्रवेश किया - ( अणुपविसित्ता जेणेव कुंभए
तएण तेसिं जियसत्तू पामोक्खाण' इत्यादि ||
टीडार्थ- (तएण ं) त्या२पछी ( तेलिं जियसत्तू पामोक्खाणं छण्हं राईण ) लितशत्रु प्रभु छमे रामसोना ( दूया) इतो ( जेणेव मिहिला) नयां मिथिला नगरी हुती ( तेणेव पहारेत्थ गमणाए ) ते तर पोतपोताना स्थानेथी उपडी गया. (तएण छप्पिय दूया जेणेव मिहिला तेणेत्र उत्रागच्छति ) ते छो इत ચાલતા ચાલતા એકી સાથે જ જયાં મિથિલા નગરી હતી ત્યાં આવી પહેાંચ્યા.
( उवागच्छित्ता मिहिलाए अग्गुज्जाणं सि पत्तेयं २ खंधावार निवेस करेंति, करिता महिलं रायहाणि अणुपविसंति )
ત્યાં પડેચીને ખધાએ મિથિલા નગરીના પ્રધાન ઉદ્યાનમાં પોતપોતાને पडाव नाथ्यो. पडाव नाभीने तेथे। मिथिता नगरीमां गया. ( अणुपविसिता जेणेव कुभए तेणेव उवागच्छति ) भने न्याभरात त्यांच्या
For Private And Personal Use Only