________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
माताधर्मकथाङ्गसूत्र यथा-एकः कूपमण्डूक्रः स्यात् आसीत्, स खलु तत्थ ' तत्र-तस्मिन् कूपे जातः, तौव कूपे एव 'वुड़े' वृद्धः वृद्धिंगतः, अन्यम्-'आगड' अवटं= कूपं वा, 'तलागं' तडागं कमलयुक्तागाधजलाशयं वा, 'दहं ' इदं प्रसिद्धं, 'सरं- सर: सरोवरं वा, सागरं वा, अपश्यन्नेवं मन्यते-अयमेवावटो वा यावत् सागरो वा । एतस्मात् कूपान्महाजलस्थानमन्यन्नास्तीत्येवं मनसि जानातीति भावः । ततस्तदनन्तरं खलु तं कूपंपति, ' अण्णे ' अन्यः सामुद्रका समुद्रे जातः 'ददुरे' दर्दुरः मण्डूकः, हव्यमागतः सहजगत्या समागतः । ततः खलु स कूपदर्दु। कूपमण्डूकः तं 'सामुद्दददुरं' सामुद्रनिवासिनं मण्डूकम् एवं वक्ष्यमाणप्रकारेण अवादीत्-यथा क एष खलु त्वं हे देवानुप्रिय ! ' कत्तो' कुतः कस्मात् प्रिय ! वह कूपमंडूक कैसा होता है ! (जियसत्तू ! से जहानामए अगडदद्दुरे सियासे णं तत्थ जाए तथैव वुड्डे अन्नंअगडं वा तडागं वा दहं वा सरं वा सागरं वा अपासमाणे चेव मण्णइ अयं चेव अगडे वा जाव सागरे वा ) इस प्रकार जितशत्रु राजा की बात सुनकर चोक्षा परिव्रा. जिका ने उससे कहा-जितशत्रों सुनो मैं तुम्हें समझाती हूँ-जैसे कोई एक कूपका मेंढक कि जो उसी में उत्पन्न हुआ हो और उसी में पलपुष कर वढा हुआ हो वह जैसे अपने कुए के सिवाय और किसी-कुए को, तडाग कमलयुक्त अगाध-सरोवर को द्रह को जलाशय विशेष को, अथवा समुद्रको कभी नहीं देखता हुआ ऐसा ही मानता है कि यही मेरा कुआ और दूसरा कुआ है ? यावत् सागर है।
इस कुए के सिवाय और दुसरा कोई बड़ा भारी जलस्थान कहीं पर नहीं हैं (तएणं तं कूवं अण्णे सामुद्दए दद्दुरे हवमोगए-तएणं दुरे ?) वानुप्रिय ! पाना है। ३ सय छ ?
(जियसत्त ! से जहानामए अगडदद्दुरे सिया से णं तत्थ जाए तथैव बुड़े. अन्नं अगडं वा तडाग वा दहं वा सरं वा सागरं वा अपासमाणे चे मण्णइ अयं चेव अगडेचा जाव सागरे वा)
આ પ્રમાણે જીતશત્રુ રાજાની વાત સાંભળીને ચોક્ષા પરિવ્રાજકાએ તેને કહ્યું કે જીતશત્રે ! સાંભળો તમને હું બધી વાત સમજાવું છું. જેમ કેઈ એક કવાને દેડકે કે જે કૂવામાં તે જન્મે છે અને તેજ ત્યાંજ ઉછર્યો છે તે જેમ પિતાના કૂવા સિવાય બીજા કોઈ પણ કૂવા, તડાગ-કમળવળું અગાધ સરોવર, દ્રહ જલાશય વિશેષ અને સમુદ્રને કેઈપણ વખત ન જેવાથી એમ જ માને છે કે આ મારે કૂ જ બીજે કૂવે છે યાવત સાગર છે.
આ મારા કૂવા સિવાય બીજું કઈ મેટું સરોવર કે જળસ્થાન Ani नथी. (तएणं त कूव अण्णे सामुदर दद्दुरे हव्यमागए) मा प्रमाणे
For Private And Personal Use Only