________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतवर्षिणी टीका अ० ८ जितशत्रुनृपवर्णनम् च 'राईसर०गिहाई' राजेश्वरादीनां गृहाणि अनुपविशसि, तत्-तस्मात् कथयअस्ति चापि, 'ते ' त्वया कस्यापि राज्ञो वा यावत्- ईदृशोऽवरोधो दृष्टपूर्वः, यादृशः खलु अयं ममावरोधः ? अन्तःपुरम् ततस्तदनन्तरं खलु सा चोक्षा परिवाजिका जितशत्रुमीषदपहसितं करोति, कृत्वा एवं वयासी ।
हे देवानुपिय ! एवं च सदृशः खलु त्वं तस्य 'अगडददुरस्स' अवटदर्दुरस्य -कूपमण्डूकस्य । चोक्षाया वचनं श्रुत्वा जितशत्रुश्चोक्षां पृच्छंति-'केणं' इत्यादि। कः खलु हे देवानुप्रिये ! सोऽवटदर्दुरः-कूपमण्डूकः ?, चोक्षा परिव्राजिका कथ. यति-तद् यथानामकम् = यथानामकमितिपदं दृष्टान्तं प्रदर्शयामि तावदित्यर्थः ग्राम, आकर, खेट कर्वट आदिस्थानों में जाती रहती हो, तथा अनेक राजेश्वर आदि जनों के गृहों में प्रवेश भी करती रहती हो (तं अत्थियाइते कस्स विरन्नो वा जाव कहिं चिं एरिसए आरोहे दिटिपुग्वे जारिसए णं इमे मह अवरोहे ) तो कहो तुमनेकिसी राजा आदि का ऐसा अन्तः पुरपहिले कभी कहिं देखा है ? कि जैसा मेरा यह अन्तः पुर हैं। (तएणं सा घोक्खा परिव्वाइया जियसत्तू ईसि अवहासेयं करेइ, करित्ता एवं वयासी) इस प्रकार सुनने के बाद उस चोक्षा परिव्राजिकाने पहिलेतो राजा को कुछ हँसाया बाद में हँसाते हुए उनसे ऐसा कहा-एवं च सरिसए णं तुमं देवाणुप्पिया! तस्स अगडदुरस्स) हे देवानुप्रिय ! तुम तो उस कूपमंडूक के समान हो ऐसी चोक्षा की बात सुनकर बीच मे ही राजा ने उससे कहा (केणं देवाणुप्पिए से अगडदहुरे ? देवानु
હે દેવાનુપ્રિયે ! તમે ઘણા ગ્રામ,આકર, ખેટકર્બટ વગેરે સ્થાનમાં અવર –જવર કરતા રહે છે તેમજ ઘણા રાજાઓ વગેરેના મહેલમાં પણ જાએ છે.
तं अत्थियाइ ते कस्स वि रन्नो वा, जाव कहिं चिं एरिसए आरोहे दिट्ठपुग्वे जारिसएं णं इमे मह अवरोहे )
તે બતાવે કે મારા જે રણવાસ કેઈપણ રાજા વગેરેને તમે नयो छे. (तएणं सा चोक्खा परिवाइया नियसत्तू ईसिं अवहासेयं करेइ, एवं करित्ता वयासी)
આ રીતે સાંભળીને ચેક્ષા પરિવ્રાજકાએ પહેલાં તે રાજાને છેડે હસાવ્યો ત્યાર પછી હસાવતાં તેમને કહ્યું કે( एवं च सरिसए णं तुमं देवाणुप्पिया ! तस्स अगडदद् दुरस्स)
હે દેવાનુપ્રિય ! તમે તે પેલા કૂવાના દેડકા જેવા છે ! ચેક્ષિાની આ पात समान २००१मे १२येथी। तेने (के णं देवाणुप्पिए से अगर
For Private And Personal Use Only