________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४४८
शानाधर्मकथागसूत्रे अहं सामुद्दए दद्दरे, तएणं से कूवददुरे तं सामुद्दयं ददरं एवं वयासी-के महलए णं देवाणुप्पिया ! से समुद्दे ?, तएणं से सामुद्दए ददरेतं कूवद दरं एवं वयासी-महालए णं देवाणुप्पिया! समुद्दे ! तएणं से दद्दरे पाएणं लीह कड्डेइ, कड्डित्ता एवं वयासी -एमहालएणं देवाणुप्पिया ! से समुद्दे ?, णो इणटे समटे, महालएणं से समुद्दे ! तएणं से कूबददुरे पुरमथिमिलाओ ताराओ उम्फिडित्ता णं गच्छइ, गच्छित्ता एवं वयासी-ए महालएणं देवाणुप्पिया ! से समुद्दे ?, णो इणटे समढे, तहेव एवामेव तुमंपि जियसतू अन्नसि बहूणं राईसर जाव सत्थवाहपभिईणं भज वा भगिणीं वा धूयं वा सुण्हं वा अपासमाणे जाणेसि जारिसए मम चेवणं ओरोहे तारिसए णो अण्णस्स, तं एवं खलु जियस मिहिलाए नयरीये कुंभगस्स घूया पभावतीये अत्तया मल्ली नामंति रूवेण य जुवणेण जाव नो खल्लु अण्णा काई देयकन्ना या जारिसिया मल्ली, मल्लीए विदेह राययरकन्नाए छिण्णस्स वि पायंगुट्टगस्स इमे तवो रोहे सयसहस्स तमंपि कलं न अग्घइत्तिक१ जामेय दिसं पाउन्भूया तामेव दिसंपडिगया, तएणं से जियसत्तू परिव्याइयाजणियहासे दूयं सदायेइ, सद्दावित्ता जाव पहारेत्थ गमणाए ॥ सू० ३१ ।। टीका-'तएणं से ' इत्यादि । ततस्तदन्तरं स जितशत्रुः अन्यदा कदाचित् 'तएणं से जियसत्तू अन्नया कयाइं ' इत्यादि । टीकार्थ-(तएणं)इसके बाद(से जियसत्तू वह जिनशत्रु (अन्नया कयाई) (तएणं से जियसत्तू अन्नया कयाई। इत्यादि A-(तएणं) त्या२ मा६ (से जियसत्त) Cशत्रु (अन्नया कयाइं) आई
For Private And Personal Use Only