________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारामृतवषिणी टीका अ० ८ जितशत्रुनृपवर्णनम् रिवुडा जेणेव जितसत्तस्स रण्णा भवणे जेणेव जितसत्त तेणेव उवागच्छइ, उवागच्छित्ता जियसत्तुं जएणं विजएणं वद्धावेइ। तएणं से जियसत्त चोक्खं परिवाइयं एजमाणं पासइ,पासित्ता सीहासणाओ अब्भुटेइ, अब्भुट्टित्ता चोक्खं सकारेइ,सकारिता आसणेणं उवणिमंतेइ, तएणं सा चोक्खा उदगपरिफासियाए जाव भिसियाए निसीयइ, जियसत्तुं रायं रज्जे य जाव अंतेउरे य कुसलोदंतं पुच्छइ, तएणं सा चोक्खा जियसत्तस्स रनो दाणधम्मं च जाव विहरइ, तएणं से जियसत्त अप्पणो ओरोहंसि जाव विम्हिए चोक्खं एवं वयासी-तुमंणं देवाणुप्पिया! बहुणि गामागार० जाव अडसि, बहुणि य राईसर० गिहाई अणुपविससि, ते अत्थियाइ ते कस्सवि रन्नो वा जाव कहिंचि एरिसए ओरोहे दिपुत्वे जारिसए णं इमे मह अवरोहे ? तएणं . सा चोक्खा परिव्वाइया जियस ईसिंअवहसियं करेइ, करित्ता एवं वयासी-एवं च सरिसए णं तुमं देवाणुप्पिया ! तस्त अगडददुरस्स ?, केणं देवाणुप्पिए से अगडदद्दुरे ?जियसत्त! से जहानामए अगडददुरे सिया तथेव वुड्डे अण्णं अगडं वा तलागं वा सरंवा सागरंवा अपासमाणेचेवंमण्णइ-अयं चेव अगडे वाजाव सागरे वा। तएणं तं कूवं अण्णे सामुदए दद्दुरे हव्वमागए, तएणं से कूबददुरे तं सामुद्ददद्दुरं एवं वयासी-से केसणं तुमं देवाणुप्पिया ! कत्तो वा इह हव्वमागए ? तएणं से सा. मुद्दए दददुरे तं कूबददुरं एवं वयासी-एवं खलु देवाणुप्पिया !
For Private And Personal Use Only