________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
ज्ञाताधर्मकथासूत्रे
,
चोक्षा परिव्राजिका 'भिसियं ' हृषिका = आसनं स्वकीयमितिभावः, गृह्णाति गृहीत्वा 'कण्jतेउराओ' कन्यान्तः पुरात् मल्ल्या भवनात् प्रतिनिष्क्रामति = निःसरति, प्रतिनिष्क्रम्य मिथिलातो निर्गच्छति, निर्गत्य परिव्राजिका संपरिवृता विरल संन्यासिकाभिर्युक्ता, यत्रैव पश्ञ्चालजनपदः = पञ्चानामको देशोऽस्ति, यत्रैव = यस्मिन् देशे काम्पिल्यपुर नाम नगरं तत्र = तस्मिन् नगरे उपागच्छति, उपागत्यच काम्पिल्यपुरे नगरे बहूनां राजेश्वरादीनां पुरतः स्वमतं यावद् - आख्यापयन्ती प्रज्ञापयन्ती प्ररूपयन्ती विहरति = आस्तेस्म || सू० ३० ॥
मूलम् - तणं से जियसत्तू अन्नदा कयाइं अंतेउर परियाल संपरिवुडे एवं जाव विहरइ, तरणंसा चोखा परिव्वाइया संप
Acharya Shri Kailassagarsuri Gyanmandir
उस ने उसी समय वहां से अपना आमन उठाया और उठाकर वह कन्यान्तः पुर से - मल्ली कुमारी के भवन से बाहिर निकल आई । ( पड़ि निक्खमित्ता) बाहिर निकलकर (मिहिलाओ निग्गच्छड, निग्गच्छित्ता परिवाइया संपरिघुडा जेणेव पंचाल जणवए, जेणेव कंपिल्लपुरे नयरे तेणेव उवागच्छ, उवागच्छित्ता कंपिल्लपुरे बहणं राईसर० जाव पवेमाणी विहरइ ) फिर वह मिथिला नगरी से चल दी ।
चलकर परिव्राजिकाओं को साथ में लिये हुए जहां पांचाल देश और उसमें जहां कांपिल्य नगर था वहां आई। वहां आकर वह अपने मत की अनेक राश्वजेर आदिकों के समक्ष आख्यापना और प्ररूपण (करती हुई रहने लगी || सू० ३० ॥
તેણે તરત જ પોતાનું આસન ત્યાંથી ઉપાડી લીધુ અને કન્યાન્તઃપુરથી गोटखे } मस्ती डुभारीना भडेअथी ते महार नीजी गई. ( पडिनिक्खमित्ता) બહાર નીકળીને
( महिलाओ निगच्छ निग्गच्छित्ता परिव्वाइया संपरिवडा जेणेव पंचाल जणवए, जेणेव कंपिल्लपुरे नयरे तेणेव उवागच्छर उवागच्छित्ता कंपिल्लपुरे बहूणं राई सर० जाव परूवेमाणी विरह )
તે મિથિલા નગરીમાંથી ચાલતી થઇ.
66
પરિત્રાજિકાઓની સાથે તે ચાલતી ચાલતી હૈ જ્યાં પાંચાલ દેશ અને તેમાં પણ જ્યાં કાંપિયનગર હતું ત્યાં આવી. ત્યાં આવીને તે પેાતાના ધની ઘણા રાજેશ્વર વગેરેની સામે આખ્યાપના, પ્રજ્ઞાપના અને પ્રરૂપણા કરતાં રહેવા લાગી. ॥ સૂત્ર
३० " ॥
For Private And Personal Use Only