SearchBrowseAboutContactDonate
Page Preview
Page 505
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनगारधर्मामृतवर्षिणी टीका अ० ८ जितशत्रुनृपवर्णनम् ર = अन्यस्मिन् कस्मिंश्चित् समये 'अंतेउरपरियालसं परिबुडे' अन्तः पुरपरिवार संपरिवृतः=अन्तः पुरस्य परिवारेण = स्त्रीजनैः संपरिवृतः युक्तः, एवं यावद् विहरतितिष्ठति । ' तए ' ततः = तदा, खलु सा चोक्खा परिव्राजिका परिवृता=स्वशिष्यसंन्यासिका सहित यत्रैव जितशत्रो राज्ञो भवनं प्रासादः, यत्रैव = यस्मिन्नेव स्थाने. जितशत्रुः, तत्रैवोपागच्छति, जितशत्रु जयेन - विजयेन जय विजय शब्द कीर्तनेन ' वद्भावे ' वर्धयति । ततः खलु स जितशत्रुचोक्षां परित्राजिकाम् एजमानाम् = आगच्छतीं पश्यती, दृष्ट्वा सिंहासनादभ्युत्तिष्ठति, अभ्युत्थाय चोक्षां सत्करोति, सत्कृत्य आसनेन ' उवणिमंतेइ ' उपनिमन्त्रयति उपवेशनार्थं पार्थकिसी एक दिन (अते उरपरियाल संपरिवडे) अपने अन्नः पुर परिवार के साथ ( एवं जाव विहर इ) बैठा हुआ था (तरणं सा चोक्खा परिव्वाइया) इतने में वह चोक्षा परिव्राजिकाओंके साथर ( जेणेव जितसत्तस्स roणो भवणे जेणेव जियसत्तू तेणेव उवागच्छइ, उवागच्छित्ता जियसत्तुं जणं विजपणं वद्धावेह ) जहां जितशत्रु रोजा का महल था और जहाँ वे जितशत्रु राजा विराजमान थे वहां आई आकर उसने उन्हें जय विजय शब्दोंसे धन्यवाद दिया- (तएण से जियसत्तू चोक्खं परिव्वाइयं एजमाणं पासह, पासित्ता सीहासणाओ अन्भुट्ठेह, अन्भुट्टित्ता बोक्खं सकारेह, सक्कारिता आसणेण उवणिमंतेइ ) जब चोक्षापरिव्राजिका को जितशत्रु राजाने आते हुए देखा था तो वह देखते ही अपने सिंहासन से उठ बैठा था और उठकर उसने चोक्षा परिव्राजिका का आदर सत्कार किया था। आदर सत्कार करके उसने उसे आसन पर हिवसे ( अतेउरपरियाल संपरि वुडे ) पोताना वासना परिवारनी साथै ( एवं जाव विहरइ ) मेठो तो (तएणं सा चोक्खा परिवाइया) तेटलाभां ચાક્ષા પરિવજિકાઓની સાથે ( जेणेव जितसत्तूस्सरण्णो भवणे जेणेत्र जितसत्तू तेणेव उवागच्छर, उवागच्छित्ता जियसत्तुं जएर्ण विजएणं बद्धावे ) જ્યાં જિતશત્રુ રાજાના મહેલ હતા અને જ્યાં જિતશત્રુ રાજા બેઠા હતા ત્યાં ગઇ. ત્યાં પહોંચીને તેણે રાજાને જય વિજય શબ્દોથી વધાવ્યા. ( तरणं से जियसत्तू चोक्खं परिव्वाइयं एज्जमाणं पासह, पासित्ता सीहासणाओ अoys, अभुट्टित्ता चोक्खं सक्कारेड, सक्कारित्ता आसणेणं उवणिमंतेड) જિતશત્રુ રાજાએ જ્યારે ચેાક્ષા પરિવ્રાફ્રિકાને આવતી જોઇ ત્યારે તેઓ પેાતાના સિંહાસન ઉપરથી ઊભા થયા અને ઉભા થઇને ચેાક્ષા પરિવ્રાજિકાના તેઓએ આદર સત્કાર કર્યાં. આદર સત્કાર કરીને રાજાએ તેને આસન ઉપર એસવા માટે કહ્યુ. ज्ञा ५७ For Private And Personal Use Only
SR No.020353
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages845
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy